| Singular | Dual | Plural |
Nominative |
अप्राकृता
aprākṛtā
|
अप्राकृते
aprākṛte
|
अप्राकृताः
aprākṛtāḥ
|
Vocative |
अप्राकृते
aprākṛte
|
अप्राकृते
aprākṛte
|
अप्राकृताः
aprākṛtāḥ
|
Accusative |
अप्राकृताम्
aprākṛtām
|
अप्राकृते
aprākṛte
|
अप्राकृताः
aprākṛtāḥ
|
Instrumental |
अप्राकृतया
aprākṛtayā
|
अप्राकृताभ्याम्
aprākṛtābhyām
|
अप्राकृताभिः
aprākṛtābhiḥ
|
Dative |
अप्राकृतायै
aprākṛtāyai
|
अप्राकृताभ्याम्
aprākṛtābhyām
|
अप्राकृताभ्यः
aprākṛtābhyaḥ
|
Ablative |
अप्राकृतायाः
aprākṛtāyāḥ
|
अप्राकृताभ्याम्
aprākṛtābhyām
|
अप्राकृताभ्यः
aprākṛtābhyaḥ
|
Genitive |
अप्राकृतायाः
aprākṛtāyāḥ
|
अप्राकृतयोः
aprākṛtayoḥ
|
अप्राकृतानाम्
aprākṛtānām
|
Locative |
अप्राकृतायाम्
aprākṛtāyām
|
अप्राकृतयोः
aprākṛtayoḥ
|
अप्राकृतासु
aprākṛtāsu
|