Sanskrit tools

Sanskrit declension


Declension of प्राङ्ग prāṅga, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राङ्गम् prāṅgam
प्राङ्गे prāṅge
प्राङ्गाणि prāṅgāṇi
Vocative प्राङ्ग prāṅga
प्राङ्गे prāṅge
प्राङ्गाणि prāṅgāṇi
Accusative प्राङ्गम् prāṅgam
प्राङ्गे prāṅge
प्राङ्गाणि prāṅgāṇi
Instrumental प्राङ्गेण prāṅgeṇa
प्राङ्गाभ्याम् prāṅgābhyām
प्राङ्गैः prāṅgaiḥ
Dative प्राङ्गाय prāṅgāya
प्राङ्गाभ्याम् prāṅgābhyām
प्राङ्गेभ्यः prāṅgebhyaḥ
Ablative प्राङ्गात् prāṅgāt
प्राङ्गाभ्याम् prāṅgābhyām
प्राङ्गेभ्यः prāṅgebhyaḥ
Genitive प्राङ्गस्य prāṅgasya
प्राङ्गयोः prāṅgayoḥ
प्राङ्गाणाम् prāṅgāṇām
Locative प्राङ्गे prāṅge
प्राङ्गयोः prāṅgayoḥ
प्राङ्गेषु prāṅgeṣu