| Singular | Dual | Plural |
Nominative |
प्राङ्गणम्
prāṅgaṇam
|
प्राङ्गणे
prāṅgaṇe
|
प्राङ्गणानि
prāṅgaṇāni
|
Vocative |
प्राङ्गण
prāṅgaṇa
|
प्राङ्गणे
prāṅgaṇe
|
प्राङ्गणानि
prāṅgaṇāni
|
Accusative |
प्राङ्गणम्
prāṅgaṇam
|
प्राङ्गणे
prāṅgaṇe
|
प्राङ्गणानि
prāṅgaṇāni
|
Instrumental |
प्राङ्गणेन
prāṅgaṇena
|
प्राङ्गणाभ्याम्
prāṅgaṇābhyām
|
प्राङ्गणैः
prāṅgaṇaiḥ
|
Dative |
प्राङ्गणाय
prāṅgaṇāya
|
प्राङ्गणाभ्याम्
prāṅgaṇābhyām
|
प्राङ्गणेभ्यः
prāṅgaṇebhyaḥ
|
Ablative |
प्राङ्गणात्
prāṅgaṇāt
|
प्राङ्गणाभ्याम्
prāṅgaṇābhyām
|
प्राङ्गणेभ्यः
prāṅgaṇebhyaḥ
|
Genitive |
प्राङ्गणस्य
prāṅgaṇasya
|
प्राङ्गणयोः
prāṅgaṇayoḥ
|
प्राङ्गणानाम्
prāṅgaṇānām
|
Locative |
प्राङ्गणे
prāṅgaṇe
|
प्राङ्गणयोः
prāṅgaṇayoḥ
|
प्राङ्गणेषु
prāṅgaṇeṣu
|