Sanskrit tools

Sanskrit declension


Declension of प्राङ्गण prāṅgaṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राङ्गणम् prāṅgaṇam
प्राङ्गणे prāṅgaṇe
प्राङ्गणानि prāṅgaṇāni
Vocative प्राङ्गण prāṅgaṇa
प्राङ्गणे prāṅgaṇe
प्राङ्गणानि prāṅgaṇāni
Accusative प्राङ्गणम् prāṅgaṇam
प्राङ्गणे prāṅgaṇe
प्राङ्गणानि prāṅgaṇāni
Instrumental प्राङ्गणेन prāṅgaṇena
प्राङ्गणाभ्याम् prāṅgaṇābhyām
प्राङ्गणैः prāṅgaṇaiḥ
Dative प्राङ्गणाय prāṅgaṇāya
प्राङ्गणाभ्याम् prāṅgaṇābhyām
प्राङ्गणेभ्यः prāṅgaṇebhyaḥ
Ablative प्राङ्गणात् prāṅgaṇāt
प्राङ्गणाभ्याम् prāṅgaṇābhyām
प्राङ्गणेभ्यः prāṅgaṇebhyaḥ
Genitive प्राङ्गणस्य prāṅgaṇasya
प्राङ्गणयोः prāṅgaṇayoḥ
प्राङ्गणानाम् prāṅgaṇānām
Locative प्राङ्गणे prāṅgaṇe
प्राङ्गणयोः prāṅgaṇayoḥ
प्राङ्गणेषु prāṅgaṇeṣu