Sanskrit tools

Sanskrit declension


Declension of प्राचार prācāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राचारः prācāraḥ
प्राचारौ prācārau
प्राचाराः prācārāḥ
Vocative प्राचार prācāra
प्राचारौ prācārau
प्राचाराः prācārāḥ
Accusative प्राचारम् prācāram
प्राचारौ prācārau
प्राचारान् prācārān
Instrumental प्राचारेण prācāreṇa
प्राचाराभ्याम् prācārābhyām
प्राचारैः prācāraiḥ
Dative प्राचाराय prācārāya
प्राचाराभ्याम् prācārābhyām
प्राचारेभ्यः prācārebhyaḥ
Ablative प्राचारात् prācārāt
प्राचाराभ्याम् prācārābhyām
प्राचारेभ्यः prācārebhyaḥ
Genitive प्राचारस्य prācārasya
प्राचारयोः prācārayoḥ
प्राचाराणाम् prācārāṇām
Locative प्राचारे prācāre
प्राचारयोः prācārayoḥ
प्राचारेषु prācāreṣu