Singular | Dual | Plural | |
Nominative |
प्राचीरः
prācīraḥ |
प्राचीरौ
prācīrau |
प्राचीराः
prācīrāḥ |
Vocative |
प्राचीर
prācīra |
प्राचीरौ
prācīrau |
प्राचीराः
prācīrāḥ |
Accusative |
प्राचीरम्
prācīram |
प्राचीरौ
prācīrau |
प्राचीरान्
prācīrān |
Instrumental |
प्राचीरेण
prācīreṇa |
प्राचीराभ्याम्
prācīrābhyām |
प्राचीरैः
prācīraiḥ |
Dative |
प्राचीराय
prācīrāya |
प्राचीराभ्याम्
prācīrābhyām |
प्राचीरेभ्यः
prācīrebhyaḥ |
Ablative |
प्राचीरात्
prācīrāt |
प्राचीराभ्याम्
prācīrābhyām |
प्राचीरेभ्यः
prācīrebhyaḥ |
Genitive |
प्राचीरस्य
prācīrasya |
प्राचीरयोः
prācīrayoḥ |
प्राचीराणाम्
prācīrāṇām |
Locative |
प्राचीरे
prācīre |
प्राचीरयोः
prācīrayoḥ |
प्राचीरेषु
prācīreṣu |