| Singular | Dual | Plural |
Nominative |
अप्राकृतम्
aprākṛtam
|
अप्राकृते
aprākṛte
|
अप्राकृतानि
aprākṛtāni
|
Vocative |
अप्राकृत
aprākṛta
|
अप्राकृते
aprākṛte
|
अप्राकृतानि
aprākṛtāni
|
Accusative |
अप्राकृतम्
aprākṛtam
|
अप्राकृते
aprākṛte
|
अप्राकृतानि
aprākṛtāni
|
Instrumental |
अप्राकृतेन
aprākṛtena
|
अप्राकृताभ्याम्
aprākṛtābhyām
|
अप्राकृतैः
aprākṛtaiḥ
|
Dative |
अप्राकृताय
aprākṛtāya
|
अप्राकृताभ्याम्
aprākṛtābhyām
|
अप्राकृतेभ्यः
aprākṛtebhyaḥ
|
Ablative |
अप्राकृतात्
aprākṛtāt
|
अप्राकृताभ्याम्
aprākṛtābhyām
|
अप्राकृतेभ्यः
aprākṛtebhyaḥ
|
Genitive |
अप्राकृतस्य
aprākṛtasya
|
अप्राकृतयोः
aprākṛtayoḥ
|
अप्राकृतानाम्
aprākṛtānām
|
Locative |
अप्राकृते
aprākṛte
|
अप्राकृतयोः
aprākṛtayoḥ
|
अप्राकृतेषु
aprākṛteṣu
|