| Singular | Dual | Plural |
Nominative |
प्राजिता
prājitā
|
प्राजितारौ
prājitārau
|
प्राजितारः
prājitāraḥ
|
Vocative |
प्राजितः
prājitaḥ
|
प्राजितारौ
prājitārau
|
प्राजितारः
prājitāraḥ
|
Accusative |
प्राजितारम्
prājitāram
|
प्राजितारौ
prājitārau
|
प्राजितॄन्
prājitṝn
|
Instrumental |
प्राजित्रा
prājitrā
|
प्राजितृभ्याम्
prājitṛbhyām
|
प्राजितृभिः
prājitṛbhiḥ
|
Dative |
प्राजित्रे
prājitre
|
प्राजितृभ्याम्
prājitṛbhyām
|
प्राजितृभ्यः
prājitṛbhyaḥ
|
Ablative |
प्राजितुः
prājituḥ
|
प्राजितृभ्याम्
prājitṛbhyām
|
प्राजितृभ्यः
prājitṛbhyaḥ
|
Genitive |
प्राजितुः
prājituḥ
|
प्राजित्रोः
prājitroḥ
|
प्राजितॄणाम्
prājitṝṇām
|
Locative |
प्राजितरि
prājitari
|
प्राजित्रोः
prājitroḥ
|
प्राजितृषु
prājitṛṣu
|