Sanskrit tools

Sanskrit declension


Declension of प्राजितृ prājitṛ, m.

Reference(s): Müller p. 113, §235 - .
To learn more, see Regular nouns ending with ṛ, o, ai and au in our online grammar.
SingularDualPlural
Nominative प्राजिता prājitā
प्राजितारौ prājitārau
प्राजितारः prājitāraḥ
Vocative प्राजितः prājitaḥ
प्राजितारौ prājitārau
प्राजितारः prājitāraḥ
Accusative प्राजितारम् prājitāram
प्राजितारौ prājitārau
प्राजितॄन् prājitṝn
Instrumental प्राजित्रा prājitrā
प्राजितृभ्याम् prājitṛbhyām
प्राजितृभिः prājitṛbhiḥ
Dative प्राजित्रे prājitre
प्राजितृभ्याम् prājitṛbhyām
प्राजितृभ्यः prājitṛbhyaḥ
Ablative प्राजितुः prājituḥ
प्राजितृभ्याम् prājitṛbhyām
प्राजितृभ्यः prājitṛbhyaḥ
Genitive प्राजितुः prājituḥ
प्राजित्रोः prājitroḥ
प्राजितॄणाम् prājitṝṇām
Locative प्राजितरि prājitari
प्राजित्रोः prājitroḥ
प्राजितृषु prājitṛṣu