| Singular | Dual | Plural |
| Nominative |
प्राजिपक्षी
prājipakṣī
|
प्राजिपक्षिणौ
prājipakṣiṇau
|
प्राजिपक्षिणः
prājipakṣiṇaḥ
|
| Vocative |
प्राजिपक्षिन्
prājipakṣin
|
प्राजिपक्षिणौ
prājipakṣiṇau
|
प्राजिपक्षिणः
prājipakṣiṇaḥ
|
| Accusative |
प्राजिपक्षिणम्
prājipakṣiṇam
|
प्राजिपक्षिणौ
prājipakṣiṇau
|
प्राजिपक्षिणः
prājipakṣiṇaḥ
|
| Instrumental |
प्राजिपक्षिणा
prājipakṣiṇā
|
प्राजिपक्षिभ्याम्
prājipakṣibhyām
|
प्राजिपक्षिभिः
prājipakṣibhiḥ
|
| Dative |
प्राजिपक्षिणे
prājipakṣiṇe
|
प्राजिपक्षिभ्याम्
prājipakṣibhyām
|
प्राजिपक्षिभ्यः
prājipakṣibhyaḥ
|
| Ablative |
प्राजिपक्षिणः
prājipakṣiṇaḥ
|
प्राजिपक्षिभ्याम्
prājipakṣibhyām
|
प्राजिपक्षिभ्यः
prājipakṣibhyaḥ
|
| Genitive |
प्राजिपक्षिणः
prājipakṣiṇaḥ
|
प्राजिपक्षिणोः
prājipakṣiṇoḥ
|
प्राजिपक्षिणम्
prājipakṣiṇam
|
| Locative |
प्राजिपक्षिणि
prājipakṣiṇi
|
प्राजिपक्षिणोः
prājipakṣiṇoḥ
|
प्राजिपक्षिषु
prājipakṣiṣu
|