| Singular | Dual | Plural |
Nominative |
प्राजिपक्षी
prājipakṣī
|
प्राजिपक्षिणौ
prājipakṣiṇau
|
प्राजिपक्षिणः
prājipakṣiṇaḥ
|
Vocative |
प्राजिपक्षिन्
prājipakṣin
|
प्राजिपक्षिणौ
prājipakṣiṇau
|
प्राजिपक्षिणः
prājipakṣiṇaḥ
|
Accusative |
प्राजिपक्षिणम्
prājipakṣiṇam
|
प्राजिपक्षिणौ
prājipakṣiṇau
|
प्राजिपक्षिणः
prājipakṣiṇaḥ
|
Instrumental |
प्राजिपक्षिणा
prājipakṣiṇā
|
प्राजिपक्षिभ्याम्
prājipakṣibhyām
|
प्राजिपक्षिभिः
prājipakṣibhiḥ
|
Dative |
प्राजिपक्षिणे
prājipakṣiṇe
|
प्राजिपक्षिभ्याम्
prājipakṣibhyām
|
प्राजिपक्षिभ्यः
prājipakṣibhyaḥ
|
Ablative |
प्राजिपक्षिणः
prājipakṣiṇaḥ
|
प्राजिपक्षिभ्याम्
prājipakṣibhyām
|
प्राजिपक्षिभ्यः
prājipakṣibhyaḥ
|
Genitive |
प्राजिपक्षिणः
prājipakṣiṇaḥ
|
प्राजिपक्षिणोः
prājipakṣiṇoḥ
|
प्राजिपक्षिणम्
prājipakṣiṇam
|
Locative |
प्राजिपक्षिणि
prājipakṣiṇi
|
प्राजिपक्षिणोः
prājipakṣiṇoḥ
|
प्राजिपक्षिषु
prājipakṣiṣu
|