Sanskrit tools

Sanskrit declension


Declension of प्राजिपक्षिन् prājipakṣin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative प्राजिपक्षी prājipakṣī
प्राजिपक्षिणौ prājipakṣiṇau
प्राजिपक्षिणः prājipakṣiṇaḥ
Vocative प्राजिपक्षिन् prājipakṣin
प्राजिपक्षिणौ prājipakṣiṇau
प्राजिपक्षिणः prājipakṣiṇaḥ
Accusative प्राजिपक्षिणम् prājipakṣiṇam
प्राजिपक्षिणौ prājipakṣiṇau
प्राजिपक्षिणः prājipakṣiṇaḥ
Instrumental प्राजिपक्षिणा prājipakṣiṇā
प्राजिपक्षिभ्याम् prājipakṣibhyām
प्राजिपक्षिभिः prājipakṣibhiḥ
Dative प्राजिपक्षिणे prājipakṣiṇe
प्राजिपक्षिभ्याम् prājipakṣibhyām
प्राजिपक्षिभ्यः prājipakṣibhyaḥ
Ablative प्राजिपक्षिणः prājipakṣiṇaḥ
प्राजिपक्षिभ्याम् prājipakṣibhyām
प्राजिपक्षिभ्यः prājipakṣibhyaḥ
Genitive प्राजिपक्षिणः prājipakṣiṇaḥ
प्राजिपक्षिणोः prājipakṣiṇoḥ
प्राजिपक्षिणम् prājipakṣiṇam
Locative प्राजिपक्षिणि prājipakṣiṇi
प्राजिपक्षिणोः prājipakṣiṇoḥ
प्राजिपक्षिषु prājipakṣiṣu