| Singular | Dual | Plural |
Nominative |
प्राजापतम्
prājāpatam
|
प्राजापते
prājāpate
|
प्राजापतानि
prājāpatāni
|
Vocative |
प्राजापत
prājāpata
|
प्राजापते
prājāpate
|
प्राजापतानि
prājāpatāni
|
Accusative |
प्राजापतम्
prājāpatam
|
प्राजापते
prājāpate
|
प्राजापतानि
prājāpatāni
|
Instrumental |
प्राजापतेन
prājāpatena
|
प्राजापताभ्याम्
prājāpatābhyām
|
प्राजापतैः
prājāpataiḥ
|
Dative |
प्राजापताय
prājāpatāya
|
प्राजापताभ्याम्
prājāpatābhyām
|
प्राजापतेभ्यः
prājāpatebhyaḥ
|
Ablative |
प्राजापतात्
prājāpatāt
|
प्राजापताभ्याम्
prājāpatābhyām
|
प्राजापतेभ्यः
prājāpatebhyaḥ
|
Genitive |
प्राजापतस्य
prājāpatasya
|
प्राजापतयोः
prājāpatayoḥ
|
प्राजापतानाम्
prājāpatānām
|
Locative |
प्राजापते
prājāpate
|
प्राजापतयोः
prājāpatayoḥ
|
प्राजापतेषु
prājāpateṣu
|