Sanskrit tools

Sanskrit declension


Declension of प्राजापत्या prājāpatyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राजापत्या prājāpatyā
प्राजापत्ये prājāpatye
प्राजापत्याः prājāpatyāḥ
Vocative प्राजापत्ये prājāpatye
प्राजापत्ये prājāpatye
प्राजापत्याः prājāpatyāḥ
Accusative प्राजापत्याम् prājāpatyām
प्राजापत्ये prājāpatye
प्राजापत्याः prājāpatyāḥ
Instrumental प्राजापत्यया prājāpatyayā
प्राजापत्याभ्याम् prājāpatyābhyām
प्राजापत्याभिः prājāpatyābhiḥ
Dative प्राजापत्यायै prājāpatyāyai
प्राजापत्याभ्याम् prājāpatyābhyām
प्राजापत्याभ्यः prājāpatyābhyaḥ
Ablative प्राजापत्यायाः prājāpatyāyāḥ
प्राजापत्याभ्याम् prājāpatyābhyām
प्राजापत्याभ्यः prājāpatyābhyaḥ
Genitive प्राजापत्यायाः prājāpatyāyāḥ
प्राजापत्ययोः prājāpatyayoḥ
प्राजापत्यानाम् prājāpatyānām
Locative प्राजापत्यायाम् prājāpatyāyām
प्राजापत्ययोः prājāpatyayoḥ
प्राजापत्यासु prājāpatyāsu