Sanskrit tools

Sanskrit declension


Declension of प्राजापत्या prājāpatyā, m.

Reference(s): Müller p. 116, §240 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राजापत्याः prājāpatyāḥ
प्राजापत्यौ prājāpatyau
प्राजापत्याः prājāpatyāḥ
Vocative प्राजापत्याः prājāpatyāḥ
प्राजापत्यौ prājāpatyau
प्राजापत्याः prājāpatyāḥ
Accusative प्राजापत्याम् prājāpatyām
प्राजापत्यौ prājāpatyau
प्राजापत्यान् prājāpatyān
Instrumental प्राजापत्या prājāpatyā
प्राजापत्याभ्याम् prājāpatyābhyām
प्राजापत्याभिः prājāpatyābhiḥ
Dative प्राजापत्यै prājāpatyai
प्राजापत्याभ्याम् prājāpatyābhyām
प्राजापत्याभ्यः prājāpatyābhyaḥ
Ablative प्राजापत्याः prājāpatyāḥ
प्राजापत्याभ्याम् prājāpatyābhyām
प्राजापत्याभ्यः prājāpatyābhyaḥ
Genitive प्राजापत्याः prājāpatyāḥ
प्राजापत्यौः prājāpatyauḥ
प्राजापत्याम् prājāpatyām
Locative प्राजापत्ये prājāpatye
प्राजापत्यौः prājāpatyauḥ
प्राजापत्यासु prājāpatyāsu