| Singular | Dual | Plural |
Nominative |
प्राजापत्याः
prājāpatyāḥ
|
प्राजापत्यौ
prājāpatyau
|
प्राजापत्याः
prājāpatyāḥ
|
Vocative |
प्राजापत्याः
prājāpatyāḥ
|
प्राजापत्यौ
prājāpatyau
|
प्राजापत्याः
prājāpatyāḥ
|
Accusative |
प्राजापत्याम्
prājāpatyām
|
प्राजापत्यौ
prājāpatyau
|
प्राजापत्यान्
prājāpatyān
|
Instrumental |
प्राजापत्या
prājāpatyā
|
प्राजापत्याभ्याम्
prājāpatyābhyām
|
प्राजापत्याभिः
prājāpatyābhiḥ
|
Dative |
प्राजापत्यै
prājāpatyai
|
प्राजापत्याभ्याम्
prājāpatyābhyām
|
प्राजापत्याभ्यः
prājāpatyābhyaḥ
|
Ablative |
प्राजापत्याः
prājāpatyāḥ
|
प्राजापत्याभ्याम्
prājāpatyābhyām
|
प्राजापत्याभ्यः
prājāpatyābhyaḥ
|
Genitive |
प्राजापत्याः
prājāpatyāḥ
|
प्राजापत्यौः
prājāpatyauḥ
|
प्राजापत्याम्
prājāpatyām
|
Locative |
प्राजापत्ये
prājāpatye
|
प्राजापत्यौः
prājāpatyauḥ
|
प्राजापत्यासु
prājāpatyāsu
|