Sanskrit tools

Sanskrit declension


Declension of प्राजापत्य prājāpatya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राजापत्यम् prājāpatyam
प्राजापत्ये prājāpatye
प्राजापत्यानि prājāpatyāni
Vocative प्राजापत्य prājāpatya
प्राजापत्ये prājāpatye
प्राजापत्यानि prājāpatyāni
Accusative प्राजापत्यम् prājāpatyam
प्राजापत्ये prājāpatye
प्राजापत्यानि prājāpatyāni
Instrumental प्राजापत्येन prājāpatyena
प्राजापत्याभ्याम् prājāpatyābhyām
प्राजापत्यैः prājāpatyaiḥ
Dative प्राजापत्याय prājāpatyāya
प्राजापत्याभ्याम् prājāpatyābhyām
प्राजापत्येभ्यः prājāpatyebhyaḥ
Ablative प्राजापत्यात् prājāpatyāt
प्राजापत्याभ्याम् prājāpatyābhyām
प्राजापत्येभ्यः prājāpatyebhyaḥ
Genitive प्राजापत्यस्य prājāpatyasya
प्राजापत्ययोः prājāpatyayoḥ
प्राजापत्यानाम् prājāpatyānām
Locative प्राजापत्ये prājāpatye
प्राजापत्ययोः prājāpatyayoḥ
प्राजापत्येषु prājāpatyeṣu