| Singular | Dual | Plural |
Nominative |
प्राजापत्यत्वम्
prājāpatyatvam
|
प्राजापत्यत्वे
prājāpatyatve
|
प्राजापत्यत्वानि
prājāpatyatvāni
|
Vocative |
प्राजापत्यत्व
prājāpatyatva
|
प्राजापत्यत्वे
prājāpatyatve
|
प्राजापत्यत्वानि
prājāpatyatvāni
|
Accusative |
प्राजापत्यत्वम्
prājāpatyatvam
|
प्राजापत्यत्वे
prājāpatyatve
|
प्राजापत्यत्वानि
prājāpatyatvāni
|
Instrumental |
प्राजापत्यत्वेन
prājāpatyatvena
|
प्राजापत्यत्वाभ्याम्
prājāpatyatvābhyām
|
प्राजापत्यत्वैः
prājāpatyatvaiḥ
|
Dative |
प्राजापत्यत्वाय
prājāpatyatvāya
|
प्राजापत्यत्वाभ्याम्
prājāpatyatvābhyām
|
प्राजापत्यत्वेभ्यः
prājāpatyatvebhyaḥ
|
Ablative |
प्राजापत्यत्वात्
prājāpatyatvāt
|
प्राजापत्यत्वाभ्याम्
prājāpatyatvābhyām
|
प्राजापत्यत्वेभ्यः
prājāpatyatvebhyaḥ
|
Genitive |
प्राजापत्यत्वस्य
prājāpatyatvasya
|
प्राजापत्यत्वयोः
prājāpatyatvayoḥ
|
प्राजापत्यत्वानाम्
prājāpatyatvānām
|
Locative |
प्राजापत्यत्वे
prājāpatyatve
|
प्राजापत्यत्वयोः
prājāpatyatvayoḥ
|
प्राजापत्यत्वेषु
prājāpatyatveṣu
|