Sanskrit tools

Sanskrit declension


Declension of प्राजापत्यत्व prājāpatyatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राजापत्यत्वम् prājāpatyatvam
प्राजापत्यत्वे prājāpatyatve
प्राजापत्यत्वानि prājāpatyatvāni
Vocative प्राजापत्यत्व prājāpatyatva
प्राजापत्यत्वे prājāpatyatve
प्राजापत्यत्वानि prājāpatyatvāni
Accusative प्राजापत्यत्वम् prājāpatyatvam
प्राजापत्यत्वे prājāpatyatve
प्राजापत्यत्वानि prājāpatyatvāni
Instrumental प्राजापत्यत्वेन prājāpatyatvena
प्राजापत्यत्वाभ्याम् prājāpatyatvābhyām
प्राजापत्यत्वैः prājāpatyatvaiḥ
Dative प्राजापत्यत्वाय prājāpatyatvāya
प्राजापत्यत्वाभ्याम् prājāpatyatvābhyām
प्राजापत्यत्वेभ्यः prājāpatyatvebhyaḥ
Ablative प्राजापत्यत्वात् prājāpatyatvāt
प्राजापत्यत्वाभ्याम् prājāpatyatvābhyām
प्राजापत्यत्वेभ्यः prājāpatyatvebhyaḥ
Genitive प्राजापत्यत्वस्य prājāpatyatvasya
प्राजापत्यत्वयोः prājāpatyatvayoḥ
प्राजापत्यत्वानाम् prājāpatyatvānām
Locative प्राजापत्यत्वे prājāpatyatve
प्राजापत्यत्वयोः prājāpatyatvayoḥ
प्राजापत्यत्वेषु prājāpatyatveṣu