Sanskrit tools

Sanskrit declension


Declension of प्राजापत्यव्रत prājāpatyavrata, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राजापत्यव्रतम् prājāpatyavratam
प्राजापत्यव्रते prājāpatyavrate
प्राजापत्यव्रतानि prājāpatyavratāni
Vocative प्राजापत्यव्रत prājāpatyavrata
प्राजापत्यव्रते prājāpatyavrate
प्राजापत्यव्रतानि prājāpatyavratāni
Accusative प्राजापत्यव्रतम् prājāpatyavratam
प्राजापत्यव्रते prājāpatyavrate
प्राजापत्यव्रतानि prājāpatyavratāni
Instrumental प्राजापत्यव्रतेन prājāpatyavratena
प्राजापत्यव्रताभ्याम् prājāpatyavratābhyām
प्राजापत्यव्रतैः prājāpatyavrataiḥ
Dative प्राजापत्यव्रताय prājāpatyavratāya
प्राजापत्यव्रताभ्याम् prājāpatyavratābhyām
प्राजापत्यव्रतेभ्यः prājāpatyavratebhyaḥ
Ablative प्राजापत्यव्रतात् prājāpatyavratāt
प्राजापत्यव्रताभ्याम् prājāpatyavratābhyām
प्राजापत्यव्रतेभ्यः prājāpatyavratebhyaḥ
Genitive प्राजापत्यव्रतस्य prājāpatyavratasya
प्राजापत्यव्रतयोः prājāpatyavratayoḥ
प्राजापत्यव्रतानाम् prājāpatyavratānām
Locative प्राजापत्यव्रते prājāpatyavrate
प्राजापत्यव्रतयोः prājāpatyavratayoḥ
प्राजापत्यव्रतेषु prājāpatyavrateṣu