| Singular | Dual | Plural |
| Nominative |
प्राजापत्यव्रतम्
prājāpatyavratam
|
प्राजापत्यव्रते
prājāpatyavrate
|
प्राजापत्यव्रतानि
prājāpatyavratāni
|
| Vocative |
प्राजापत्यव्रत
prājāpatyavrata
|
प्राजापत्यव्रते
prājāpatyavrate
|
प्राजापत्यव्रतानि
prājāpatyavratāni
|
| Accusative |
प्राजापत्यव्रतम्
prājāpatyavratam
|
प्राजापत्यव्रते
prājāpatyavrate
|
प्राजापत्यव्रतानि
prājāpatyavratāni
|
| Instrumental |
प्राजापत्यव्रतेन
prājāpatyavratena
|
प्राजापत्यव्रताभ्याम्
prājāpatyavratābhyām
|
प्राजापत्यव्रतैः
prājāpatyavrataiḥ
|
| Dative |
प्राजापत्यव्रताय
prājāpatyavratāya
|
प्राजापत्यव्रताभ्याम्
prājāpatyavratābhyām
|
प्राजापत्यव्रतेभ्यः
prājāpatyavratebhyaḥ
|
| Ablative |
प्राजापत्यव्रतात्
prājāpatyavratāt
|
प्राजापत्यव्रताभ्याम्
prājāpatyavratābhyām
|
प्राजापत्यव्रतेभ्यः
prājāpatyavratebhyaḥ
|
| Genitive |
प्राजापत्यव्रतस्य
prājāpatyavratasya
|
प्राजापत्यव्रतयोः
prājāpatyavratayoḥ
|
प्राजापत्यव्रतानाम्
prājāpatyavratānām
|
| Locative |
प्राजापत्यव्रते
prājāpatyavrate
|
प्राजापत्यव्रतयोः
prājāpatyavratayoḥ
|
प्राजापत्यव्रतेषु
prājāpatyavrateṣu
|