Sanskrit tools

Sanskrit declension


Declension of प्राजापत्येष्टि prājāpatyeṣṭi, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राजापत्येष्टिः prājāpatyeṣṭiḥ
प्राजापत्येष्टी prājāpatyeṣṭī
प्राजापत्येष्टयः prājāpatyeṣṭayaḥ
Vocative प्राजापत्येष्टे prājāpatyeṣṭe
प्राजापत्येष्टी prājāpatyeṣṭī
प्राजापत्येष्टयः prājāpatyeṣṭayaḥ
Accusative प्राजापत्येष्टिम् prājāpatyeṣṭim
प्राजापत्येष्टी prājāpatyeṣṭī
प्राजापत्येष्टीः prājāpatyeṣṭīḥ
Instrumental प्राजापत्येष्ट्या prājāpatyeṣṭyā
प्राजापत्येष्टिभ्याम् prājāpatyeṣṭibhyām
प्राजापत्येष्टिभिः prājāpatyeṣṭibhiḥ
Dative प्राजापत्येष्टये prājāpatyeṣṭaye
प्राजापत्येष्ट्यै prājāpatyeṣṭyai
प्राजापत्येष्टिभ्याम् prājāpatyeṣṭibhyām
प्राजापत्येष्टिभ्यः prājāpatyeṣṭibhyaḥ
Ablative प्राजापत्येष्टेः prājāpatyeṣṭeḥ
प्राजापत्येष्ट्याः prājāpatyeṣṭyāḥ
प्राजापत्येष्टिभ्याम् prājāpatyeṣṭibhyām
प्राजापत्येष्टिभ्यः prājāpatyeṣṭibhyaḥ
Genitive प्राजापत्येष्टेः prājāpatyeṣṭeḥ
प्राजापत्येष्ट्याः prājāpatyeṣṭyāḥ
प्राजापत्येष्ट्योः prājāpatyeṣṭyoḥ
प्राजापत्येष्टीनाम् prājāpatyeṣṭīnām
Locative प्राजापत्येष्टौ prājāpatyeṣṭau
प्राजापत्येष्ट्याम् prājāpatyeṣṭyām
प्राजापत्येष्ट्योः prājāpatyeṣṭyoḥ
प्राजापत्येष्टिषु prājāpatyeṣṭiṣu