| Singular | Dual | Plural |
Nominative |
प्राजापत्यकम्
prājāpatyakam
|
प्राजापत्यके
prājāpatyake
|
प्राजापत्यकानि
prājāpatyakāni
|
Vocative |
प्राजापत्यक
prājāpatyaka
|
प्राजापत्यके
prājāpatyake
|
प्राजापत्यकानि
prājāpatyakāni
|
Accusative |
प्राजापत्यकम्
prājāpatyakam
|
प्राजापत्यके
prājāpatyake
|
प्राजापत्यकानि
prājāpatyakāni
|
Instrumental |
प्राजापत्यकेन
prājāpatyakena
|
प्राजापत्यकाभ्याम्
prājāpatyakābhyām
|
प्राजापत्यकैः
prājāpatyakaiḥ
|
Dative |
प्राजापत्यकाय
prājāpatyakāya
|
प्राजापत्यकाभ्याम्
prājāpatyakābhyām
|
प्राजापत्यकेभ्यः
prājāpatyakebhyaḥ
|
Ablative |
प्राजापत्यकात्
prājāpatyakāt
|
प्राजापत्यकाभ्याम्
prājāpatyakābhyām
|
प्राजापत्यकेभ्यः
prājāpatyakebhyaḥ
|
Genitive |
प्राजापत्यकस्य
prājāpatyakasya
|
प्राजापत्यकयोः
prājāpatyakayoḥ
|
प्राजापत्यकानाम्
prājāpatyakānām
|
Locative |
प्राजापत्यके
prājāpatyake
|
प्राजापत्यकयोः
prājāpatyakayoḥ
|
प्राजापत्यकेषु
prājāpatyakeṣu
|