| Singular | Dual | Plural |
Nominative |
प्राजावतम्
prājāvatam
|
प्राजावते
prājāvate
|
प्राजावतानि
prājāvatāni
|
Vocative |
प्राजावत
prājāvata
|
प्राजावते
prājāvate
|
प्राजावतानि
prājāvatāni
|
Accusative |
प्राजावतम्
prājāvatam
|
प्राजावते
prājāvate
|
प्राजावतानि
prājāvatāni
|
Instrumental |
प्राजावतेन
prājāvatena
|
प्राजावताभ्याम्
prājāvatābhyām
|
प्राजावतैः
prājāvataiḥ
|
Dative |
प्राजावताय
prājāvatāya
|
प्राजावताभ्याम्
prājāvatābhyām
|
प्राजावतेभ्यः
prājāvatebhyaḥ
|
Ablative |
प्राजावतात्
prājāvatāt
|
प्राजावताभ्याम्
prājāvatābhyām
|
प्राजावतेभ्यः
prājāvatebhyaḥ
|
Genitive |
प्राजावतस्य
prājāvatasya
|
प्राजावतयोः
prājāvatayoḥ
|
प्राजावतानाम्
prājāvatānām
|
Locative |
प्राजावते
prājāvate
|
प्राजावतयोः
prājāvatayoḥ
|
प्राजावतेषु
prājāvateṣu
|