Sanskrit tools

Sanskrit declension


Declension of प्राजेश prājeśa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राजेशः prājeśaḥ
प्राजेशौ prājeśau
प्राजेशाः prājeśāḥ
Vocative प्राजेश prājeśa
प्राजेशौ prājeśau
प्राजेशाः prājeśāḥ
Accusative प्राजेशम् prājeśam
प्राजेशौ prājeśau
प्राजेशान् prājeśān
Instrumental प्राजेशेन prājeśena
प्राजेशाभ्याम् prājeśābhyām
प्राजेशैः prājeśaiḥ
Dative प्राजेशाय prājeśāya
प्राजेशाभ्याम् prājeśābhyām
प्राजेशेभ्यः prājeśebhyaḥ
Ablative प्राजेशात् prājeśāt
प्राजेशाभ्याम् prājeśābhyām
प्राजेशेभ्यः prājeśebhyaḥ
Genitive प्राजेशस्य prājeśasya
प्राजेशयोः prājeśayoḥ
प्राजेशानाम् prājeśānām
Locative प्राजेशे prājeśe
प्राजेशयोः prājeśayoḥ
प्राजेशेषु prājeśeṣu