Singular | Dual | Plural | |
Nominative |
प्राजेशः
prājeśaḥ |
प्राजेशौ
prājeśau |
प्राजेशाः
prājeśāḥ |
Vocative |
प्राजेश
prājeśa |
प्राजेशौ
prājeśau |
प्राजेशाः
prājeśāḥ |
Accusative |
प्राजेशम्
prājeśam |
प्राजेशौ
prājeśau |
प्राजेशान्
prājeśān |
Instrumental |
प्राजेशेन
prājeśena |
प्राजेशाभ्याम्
prājeśābhyām |
प्राजेशैः
prājeśaiḥ |
Dative |
प्राजेशाय
prājeśāya |
प्राजेशाभ्याम्
prājeśābhyām |
प्राजेशेभ्यः
prājeśebhyaḥ |
Ablative |
प्राजेशात्
prājeśāt |
प्राजेशाभ्याम्
prājeśābhyām |
प्राजेशेभ्यः
prājeśebhyaḥ |
Genitive |
प्राजेशस्य
prājeśasya |
प्राजेशयोः
prājeśayoḥ |
प्राजेशानाम्
prājeśānām |
Locative |
प्राजेशे
prājeśe |
प्राजेशयोः
prājeśayoḥ |
प्राजेशेषु
prājeśeṣu |