Sanskrit tools

Sanskrit declension


Declension of प्राज्या prājyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राज्या prājyā
प्राज्ये prājye
प्राज्याः prājyāḥ
Vocative प्राज्ये prājye
प्राज्ये prājye
प्राज्याः prājyāḥ
Accusative प्राज्याम् prājyām
प्राज्ये prājye
प्राज्याः prājyāḥ
Instrumental प्राज्यया prājyayā
प्राज्याभ्याम् prājyābhyām
प्राज्याभिः prājyābhiḥ
Dative प्राज्यायै prājyāyai
प्राज्याभ्याम् prājyābhyām
प्राज्याभ्यः prājyābhyaḥ
Ablative प्राज्यायाः prājyāyāḥ
प्राज्याभ्याम् prājyābhyām
प्राज्याभ्यः prājyābhyaḥ
Genitive प्राज्यायाः prājyāyāḥ
प्राज्ययोः prājyayoḥ
प्राज्यानाम् prājyānām
Locative प्राज्यायाम् prājyāyām
प्राज्ययोः prājyayoḥ
प्राज्यासु prājyāsu