Singular | Dual | Plural | |
Nominative |
प्राज्या
prājyā |
प्राज्ये
prājye |
प्राज्याः
prājyāḥ |
Vocative |
प्राज्ये
prājye |
प्राज्ये
prājye |
प्राज्याः
prājyāḥ |
Accusative |
प्राज्याम्
prājyām |
प्राज्ये
prājye |
प्राज्याः
prājyāḥ |
Instrumental |
प्राज्यया
prājyayā |
प्राज्याभ्याम्
prājyābhyām |
प्राज्याभिः
prājyābhiḥ |
Dative |
प्राज्यायै
prājyāyai |
प्राज्याभ्याम्
prājyābhyām |
प्राज्याभ्यः
prājyābhyaḥ |
Ablative |
प्राज्यायाः
prājyāyāḥ |
प्राज्याभ्याम्
prājyābhyām |
प्राज्याभ्यः
prājyābhyaḥ |
Genitive |
प्राज्यायाः
prājyāyāḥ |
प्राज्ययोः
prājyayoḥ |
प्राज्यानाम्
prājyānām |
Locative |
प्राज्यायाम्
prājyāyām |
प्राज्ययोः
prājyayoḥ |
प्राज्यासु
prājyāsu |