Sanskrit tools

Sanskrit declension


Declension of प्राज्य prājya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राज्यम् prājyam
प्राज्ये prājye
प्राज्यानि prājyāni
Vocative प्राज्य prājya
प्राज्ये prājye
प्राज्यानि prājyāni
Accusative प्राज्यम् prājyam
प्राज्ये prājye
प्राज्यानि prājyāni
Instrumental प्राज्येन prājyena
प्राज्याभ्याम् prājyābhyām
प्राज्यैः prājyaiḥ
Dative प्राज्याय prājyāya
प्राज्याभ्याम् prājyābhyām
प्राज्येभ्यः prājyebhyaḥ
Ablative प्राज्यात् prājyāt
प्राज्याभ्याम् prājyābhyām
प्राज्येभ्यः prājyebhyaḥ
Genitive प्राज्यस्य prājyasya
प्राज्ययोः prājyayoḥ
प्राज्यानाम् prājyānām
Locative प्राज्ये prājye
प्राज्ययोः prājyayoḥ
प्राज्येषु prājyeṣu