| Singular | Dual | Plural |
Nominative |
प्राज्यकामम्
prājyakāmam
|
प्राज्यकामे
prājyakāme
|
प्राज्यकामानि
prājyakāmāni
|
Vocative |
प्राज्यकाम
prājyakāma
|
प्राज्यकामे
prājyakāme
|
प्राज्यकामानि
prājyakāmāni
|
Accusative |
प्राज्यकामम्
prājyakāmam
|
प्राज्यकामे
prājyakāme
|
प्राज्यकामानि
prājyakāmāni
|
Instrumental |
प्राज्यकामेन
prājyakāmena
|
प्राज्यकामाभ्याम्
prājyakāmābhyām
|
प्राज्यकामैः
prājyakāmaiḥ
|
Dative |
प्राज्यकामाय
prājyakāmāya
|
प्राज्यकामाभ्याम्
prājyakāmābhyām
|
प्राज्यकामेभ्यः
prājyakāmebhyaḥ
|
Ablative |
प्राज्यकामात्
prājyakāmāt
|
प्राज्यकामाभ्याम्
prājyakāmābhyām
|
प्राज्यकामेभ्यः
prājyakāmebhyaḥ
|
Genitive |
प्राज्यकामस्य
prājyakāmasya
|
प्राज्यकामयोः
prājyakāmayoḥ
|
प्राज्यकामानाम्
prājyakāmānām
|
Locative |
प्राज्यकामे
prājyakāme
|
प्राज्यकामयोः
prājyakāmayoḥ
|
प्राज्यकामेषु
prājyakāmeṣu
|