| Singular | Dual | Plural |
Nominative |
प्राज्यभट्टः
prājyabhaṭṭaḥ
|
प्राज्यभट्टौ
prājyabhaṭṭau
|
प्राज्यभट्टाः
prājyabhaṭṭāḥ
|
Vocative |
प्राज्यभट्ट
prājyabhaṭṭa
|
प्राज्यभट्टौ
prājyabhaṭṭau
|
प्राज्यभट्टाः
prājyabhaṭṭāḥ
|
Accusative |
प्राज्यभट्टम्
prājyabhaṭṭam
|
प्राज्यभट्टौ
prājyabhaṭṭau
|
प्राज्यभट्टान्
prājyabhaṭṭān
|
Instrumental |
प्राज्यभट्टेन
prājyabhaṭṭena
|
प्राज्यभट्टाभ्याम्
prājyabhaṭṭābhyām
|
प्राज्यभट्टैः
prājyabhaṭṭaiḥ
|
Dative |
प्राज्यभट्टाय
prājyabhaṭṭāya
|
प्राज्यभट्टाभ्याम्
prājyabhaṭṭābhyām
|
प्राज्यभट्टेभ्यः
prājyabhaṭṭebhyaḥ
|
Ablative |
प्राज्यभट्टात्
prājyabhaṭṭāt
|
प्राज्यभट्टाभ्याम्
prājyabhaṭṭābhyām
|
प्राज्यभट्टेभ्यः
prājyabhaṭṭebhyaḥ
|
Genitive |
प्राज्यभट्टस्य
prājyabhaṭṭasya
|
प्राज्यभट्टयोः
prājyabhaṭṭayoḥ
|
प्राज्यभट्टानाम्
prājyabhaṭṭānām
|
Locative |
प्राज्यभट्टे
prājyabhaṭṭe
|
प्राज्यभट्टयोः
prājyabhaṭṭayoḥ
|
प्राज्यभट्टेषु
prājyabhaṭṭeṣu
|