Sanskrit tools

Sanskrit declension


Declension of प्राज्यभट्ट prājyabhaṭṭa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राज्यभट्टः prājyabhaṭṭaḥ
प्राज्यभट्टौ prājyabhaṭṭau
प्राज्यभट्टाः prājyabhaṭṭāḥ
Vocative प्राज्यभट्ट prājyabhaṭṭa
प्राज्यभट्टौ prājyabhaṭṭau
प्राज्यभट्टाः prājyabhaṭṭāḥ
Accusative प्राज्यभट्टम् prājyabhaṭṭam
प्राज्यभट्टौ prājyabhaṭṭau
प्राज्यभट्टान् prājyabhaṭṭān
Instrumental प्राज्यभट्टेन prājyabhaṭṭena
प्राज्यभट्टाभ्याम् prājyabhaṭṭābhyām
प्राज्यभट्टैः prājyabhaṭṭaiḥ
Dative प्राज्यभट्टाय prājyabhaṭṭāya
प्राज्यभट्टाभ्याम् prājyabhaṭṭābhyām
प्राज्यभट्टेभ्यः prājyabhaṭṭebhyaḥ
Ablative प्राज्यभट्टात् prājyabhaṭṭāt
प्राज्यभट्टाभ्याम् prājyabhaṭṭābhyām
प्राज्यभट्टेभ्यः prājyabhaṭṭebhyaḥ
Genitive प्राज्यभट्टस्य prājyabhaṭṭasya
प्राज्यभट्टयोः prājyabhaṭṭayoḥ
प्राज्यभट्टानाम् prājyabhaṭṭānām
Locative प्राज्यभट्टे prājyabhaṭṭe
प्राज्यभट्टयोः prājyabhaṭṭayoḥ
प्राज्यभट्टेषु prājyabhaṭṭeṣu