Sanskrit tools

Sanskrit declension


Declension of प्राज्यभुज prājyabhuja, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राज्यभुजम् prājyabhujam
प्राज्यभुजे prājyabhuje
प्राज्यभुजानि prājyabhujāni
Vocative प्राज्यभुज prājyabhuja
प्राज्यभुजे prājyabhuje
प्राज्यभुजानि prājyabhujāni
Accusative प्राज्यभुजम् prājyabhujam
प्राज्यभुजे prājyabhuje
प्राज्यभुजानि prājyabhujāni
Instrumental प्राज्यभुजेन prājyabhujena
प्राज्यभुजाभ्याम् prājyabhujābhyām
प्राज्यभुजैः prājyabhujaiḥ
Dative प्राज्यभुजाय prājyabhujāya
प्राज्यभुजाभ्याम् prājyabhujābhyām
प्राज्यभुजेभ्यः prājyabhujebhyaḥ
Ablative प्राज्यभुजात् prājyabhujāt
प्राज्यभुजाभ्याम् prājyabhujābhyām
प्राज्यभुजेभ्यः prājyabhujebhyaḥ
Genitive प्राज्यभुजस्य prājyabhujasya
प्राज्यभुजयोः prājyabhujayoḥ
प्राज्यभुजानाम् prājyabhujānām
Locative प्राज्यभुजे prājyabhuje
प्राज्यभुजयोः prājyabhujayoḥ
प्राज्यभुजेषु prājyabhujeṣu