| Singular | Dual | Plural |
| Nominative |
प्राज्यभुजम्
prājyabhujam
|
प्राज्यभुजे
prājyabhuje
|
प्राज्यभुजानि
prājyabhujāni
|
| Vocative |
प्राज्यभुज
prājyabhuja
|
प्राज्यभुजे
prājyabhuje
|
प्राज्यभुजानि
prājyabhujāni
|
| Accusative |
प्राज्यभुजम्
prājyabhujam
|
प्राज्यभुजे
prājyabhuje
|
प्राज्यभुजानि
prājyabhujāni
|
| Instrumental |
प्राज्यभुजेन
prājyabhujena
|
प्राज्यभुजाभ्याम्
prājyabhujābhyām
|
प्राज्यभुजैः
prājyabhujaiḥ
|
| Dative |
प्राज्यभुजाय
prājyabhujāya
|
प्राज्यभुजाभ्याम्
prājyabhujābhyām
|
प्राज्यभुजेभ्यः
prājyabhujebhyaḥ
|
| Ablative |
प्राज्यभुजात्
prājyabhujāt
|
प्राज्यभुजाभ्याम्
prājyabhujābhyām
|
प्राज्यभुजेभ्यः
prājyabhujebhyaḥ
|
| Genitive |
प्राज्यभुजस्य
prājyabhujasya
|
प्राज्यभुजयोः
prājyabhujayoḥ
|
प्राज्यभुजानाम्
prājyabhujānām
|
| Locative |
प्राज्यभुजे
prājyabhuje
|
प्राज्यभुजयोः
prājyabhujayoḥ
|
प्राज्यभुजेषु
prājyabhujeṣu
|