| Singular | Dual | Plural |
Nominative |
अप्राचीनम्
aprācīnam
|
अप्राचीने
aprācīne
|
अप्राचीनानि
aprācīnāni
|
Vocative |
अप्राचीन
aprācīna
|
अप्राचीने
aprācīne
|
अप्राचीनानि
aprācīnāni
|
Accusative |
अप्राचीनम्
aprācīnam
|
अप्राचीने
aprācīne
|
अप्राचीनानि
aprācīnāni
|
Instrumental |
अप्राचीनेन
aprācīnena
|
अप्राचीनाभ्याम्
aprācīnābhyām
|
अप्राचीनैः
aprācīnaiḥ
|
Dative |
अप्राचीनाय
aprācīnāya
|
अप्राचीनाभ्याम्
aprācīnābhyām
|
अप्राचीनेभ्यः
aprācīnebhyaḥ
|
Ablative |
अप्राचीनात्
aprācīnāt
|
अप्राचीनाभ्याम्
aprācīnābhyām
|
अप्राचीनेभ्यः
aprācīnebhyaḥ
|
Genitive |
अप्राचीनस्य
aprācīnasya
|
अप्राचीनयोः
aprācīnayoḥ
|
अप्राचीनानाम्
aprācīnānām
|
Locative |
अप्राचीने
aprācīne
|
अप्राचीनयोः
aprācīnayoḥ
|
अप्राचीनेषु
aprācīneṣu
|