Sanskrit tools

Sanskrit declension


Declension of अप्राचीन aprācīna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अप्राचीनम् aprācīnam
अप्राचीने aprācīne
अप्राचीनानि aprācīnāni
Vocative अप्राचीन aprācīna
अप्राचीने aprācīne
अप्राचीनानि aprācīnāni
Accusative अप्राचीनम् aprācīnam
अप्राचीने aprācīne
अप्राचीनानि aprācīnāni
Instrumental अप्राचीनेन aprācīnena
अप्राचीनाभ्याम् aprācīnābhyām
अप्राचीनैः aprācīnaiḥ
Dative अप्राचीनाय aprācīnāya
अप्राचीनाभ्याम् aprācīnābhyām
अप्राचीनेभ्यः aprācīnebhyaḥ
Ablative अप्राचीनात् aprācīnāt
अप्राचीनाभ्याम् aprācīnābhyām
अप्राचीनेभ्यः aprācīnebhyaḥ
Genitive अप्राचीनस्य aprācīnasya
अप्राचीनयोः aprācīnayoḥ
अप्राचीनानाम् aprācīnānām
Locative अप्राचीने aprācīne
अप्राचीनयोः aprācīnayoḥ
अप्राचीनेषु aprācīneṣu