Sanskrit tools

Sanskrit declension


Declension of प्राज्येन्धनतृण prājyendhanatṛṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राज्येन्धनतृणः prājyendhanatṛṇaḥ
प्राज्येन्धनतृणौ prājyendhanatṛṇau
प्राज्येन्धनतृणाः prājyendhanatṛṇāḥ
Vocative प्राज्येन्धनतृण prājyendhanatṛṇa
प्राज्येन्धनतृणौ prājyendhanatṛṇau
प्राज्येन्धनतृणाः prājyendhanatṛṇāḥ
Accusative प्राज्येन्धनतृणम् prājyendhanatṛṇam
प्राज्येन्धनतृणौ prājyendhanatṛṇau
प्राज्येन्धनतृणान् prājyendhanatṛṇān
Instrumental प्राज्येन्धनतृणेन prājyendhanatṛṇena
प्राज्येन्धनतृणाभ्याम् prājyendhanatṛṇābhyām
प्राज्येन्धनतृणैः prājyendhanatṛṇaiḥ
Dative प्राज्येन्धनतृणाय prājyendhanatṛṇāya
प्राज्येन्धनतृणाभ्याम् prājyendhanatṛṇābhyām
प्राज्येन्धनतृणेभ्यः prājyendhanatṛṇebhyaḥ
Ablative प्राज्येन्धनतृणात् prājyendhanatṛṇāt
प्राज्येन्धनतृणाभ्याम् prājyendhanatṛṇābhyām
प्राज्येन्धनतृणेभ्यः prājyendhanatṛṇebhyaḥ
Genitive प्राज्येन्धनतृणस्य prājyendhanatṛṇasya
प्राज्येन्धनतृणयोः prājyendhanatṛṇayoḥ
प्राज्येन्धनतृणानाम् prājyendhanatṛṇānām
Locative प्राज्येन्धनतृणे prājyendhanatṛṇe
प्राज्येन्धनतृणयोः prājyendhanatṛṇayoḥ
प्राज्येन्धनतृणेषु prājyendhanatṛṇeṣu