Sanskrit tools

Sanskrit declension


Declension of अप्राज्ञ aprājña, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अप्राज्ञः aprājñaḥ
अप्राज्ञौ aprājñau
अप्राज्ञाः aprājñāḥ
Vocative अप्राज्ञ aprājña
अप्राज्ञौ aprājñau
अप्राज्ञाः aprājñāḥ
Accusative अप्राज्ञम् aprājñam
अप्राज्ञौ aprājñau
अप्राज्ञान् aprājñān
Instrumental अप्राज्ञेन aprājñena
अप्राज्ञाभ्याम् aprājñābhyām
अप्राज्ञैः aprājñaiḥ
Dative अप्राज्ञाय aprājñāya
अप्राज्ञाभ्याम् aprājñābhyām
अप्राज्ञेभ्यः aprājñebhyaḥ
Ablative अप्राज्ञात् aprājñāt
अप्राज्ञाभ्याम् aprājñābhyām
अप्राज्ञेभ्यः aprājñebhyaḥ
Genitive अप्राज्ञस्य aprājñasya
अप्राज्ञयोः aprājñayoḥ
अप्राज्ञानाम् aprājñānām
Locative अप्राज्ञे aprājñe
अप्राज्ञयोः aprājñayoḥ
अप्राज्ञेषु aprājñeṣu