| Singular | Dual | Plural |
Nominative |
अप्राज्ञः
aprājñaḥ
|
अप्राज्ञौ
aprājñau
|
अप्राज्ञाः
aprājñāḥ
|
Vocative |
अप्राज्ञ
aprājña
|
अप्राज्ञौ
aprājñau
|
अप्राज्ञाः
aprājñāḥ
|
Accusative |
अप्राज्ञम्
aprājñam
|
अप्राज्ञौ
aprājñau
|
अप्राज्ञान्
aprājñān
|
Instrumental |
अप्राज्ञेन
aprājñena
|
अप्राज्ञाभ्याम्
aprājñābhyām
|
अप्राज्ञैः
aprājñaiḥ
|
Dative |
अप्राज्ञाय
aprājñāya
|
अप्राज्ञाभ्याम्
aprājñābhyām
|
अप्राज्ञेभ्यः
aprājñebhyaḥ
|
Ablative |
अप्राज्ञात्
aprājñāt
|
अप्राज्ञाभ्याम्
aprājñābhyām
|
अप्राज्ञेभ्यः
aprājñebhyaḥ
|
Genitive |
अप्राज्ञस्य
aprājñasya
|
अप्राज्ञयोः
aprājñayoḥ
|
अप्राज्ञानाम्
aprājñānām
|
Locative |
अप्राज्ञे
aprājñe
|
अप्राज्ञयोः
aprājñayoḥ
|
अप्राज्ञेषु
aprājñeṣu
|