Singular | Dual | Plural | |
Nominative |
प्राक्
prāk |
प्राकौ
prākau |
प्राकः
prākaḥ |
Vocative |
प्राक्
prāk |
प्राकौ
prākau |
प्राकः
prākaḥ |
Accusative |
प्राकम्
prākam |
प्राकौ
prākau |
प्राकः
prākaḥ |
Instrumental |
प्राका
prākā |
प्राग्भ्याम्
prāgbhyām |
प्राग्भिः
prāgbhiḥ |
Dative |
प्राके
prāke |
प्राग्भ्याम्
prāgbhyām |
प्राग्भ्यः
prāgbhyaḥ |
Ablative |
प्राकः
prākaḥ |
प्राग्भ्याम्
prāgbhyām |
प्राग्भ्यः
prāgbhyaḥ |
Genitive |
प्राकः
prākaḥ |
प्राकोः
prākoḥ |
प्राकाम्
prākām |
Locative |
प्राकि
prāki |
प्राकोः
prākoḥ |
प्राक्षु
prākṣu |