| Singular | Dual | Plural |
Nominative |
अप्राज्ञा
aprājñā
|
अप्राज्ञे
aprājñe
|
अप्राज्ञाः
aprājñāḥ
|
Vocative |
अप्राज्ञे
aprājñe
|
अप्राज्ञे
aprājñe
|
अप्राज्ञाः
aprājñāḥ
|
Accusative |
अप्राज्ञाम्
aprājñām
|
अप्राज्ञे
aprājñe
|
अप्राज्ञाः
aprājñāḥ
|
Instrumental |
अप्राज्ञया
aprājñayā
|
अप्राज्ञाभ्याम्
aprājñābhyām
|
अप्राज्ञाभिः
aprājñābhiḥ
|
Dative |
अप्राज्ञायै
aprājñāyai
|
अप्राज्ञाभ्याम्
aprājñābhyām
|
अप्राज्ञाभ्यः
aprājñābhyaḥ
|
Ablative |
अप्राज्ञायाः
aprājñāyāḥ
|
अप्राज्ञाभ्याम्
aprājñābhyām
|
अप्राज्ञाभ्यः
aprājñābhyaḥ
|
Genitive |
अप्राज्ञायाः
aprājñāyāḥ
|
अप्राज्ञयोः
aprājñayoḥ
|
अप्राज्ञानाम्
aprājñānām
|
Locative |
अप्राज्ञायाम्
aprājñāyām
|
अप्राज्ञयोः
aprājñayoḥ
|
अप्राज्ञासु
aprājñāsu
|