Sanskrit tools

Sanskrit declension


Declension of अप्राज्ञा aprājñā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अप्राज्ञा aprājñā
अप्राज्ञे aprājñe
अप्राज्ञाः aprājñāḥ
Vocative अप्राज्ञे aprājñe
अप्राज्ञे aprājñe
अप्राज्ञाः aprājñāḥ
Accusative अप्राज्ञाम् aprājñām
अप्राज्ञे aprājñe
अप्राज्ञाः aprājñāḥ
Instrumental अप्राज्ञया aprājñayā
अप्राज्ञाभ्याम् aprājñābhyām
अप्राज्ञाभिः aprājñābhiḥ
Dative अप्राज्ञायै aprājñāyai
अप्राज्ञाभ्याम् aprājñābhyām
अप्राज्ञाभ्यः aprājñābhyaḥ
Ablative अप्राज्ञायाः aprājñāyāḥ
अप्राज्ञाभ्याम् aprājñābhyām
अप्राज्ञाभ्यः aprājñābhyaḥ
Genitive अप्राज्ञायाः aprājñāyāḥ
अप्राज्ञयोः aprājñayoḥ
अप्राज्ञानाम् aprājñānām
Locative अप्राज्ञायाम् aprājñāyām
अप्राज्ञयोः aprājñayoḥ
अप्राज्ञासु aprājñāsu