Singular | Dual | Plural | |
Nominative |
अप्राणन्
aprāṇan |
अप्राणन्तौ
aprāṇantau |
अप्राणन्तः
aprāṇantaḥ |
Vocative |
अप्राणन्
aprāṇan |
अप्राणन्तौ
aprāṇantau |
अप्राणन्तः
aprāṇantaḥ |
Accusative |
अप्राणन्तम्
aprāṇantam |
अप्राणन्तौ
aprāṇantau |
अप्राणतः
aprāṇataḥ |
Instrumental |
अप्राणता
aprāṇatā |
अप्राणद्भ्याम्
aprāṇadbhyām |
अप्राणद्भिः
aprāṇadbhiḥ |
Dative |
अप्राणते
aprāṇate |
अप्राणद्भ्याम्
aprāṇadbhyām |
अप्राणद्भ्यः
aprāṇadbhyaḥ |
Ablative |
अप्राणतः
aprāṇataḥ |
अप्राणद्भ्याम्
aprāṇadbhyām |
अप्राणद्भ्यः
aprāṇadbhyaḥ |
Genitive |
अप्राणतः
aprāṇataḥ |
अप्राणतोः
aprāṇatoḥ |
अप्राणताम्
aprāṇatām |
Locative |
अप्राणति
aprāṇati |
अप्राणतोः
aprāṇatoḥ |
अप्राणत्सु
aprāṇatsu |