Sanskrit tools

Sanskrit declension


Declension of अप्राणत् aprāṇat, m.

Reference(s): Müller p. 82, §182 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative अप्राणन् aprāṇan
अप्राणन्तौ aprāṇantau
अप्राणन्तः aprāṇantaḥ
Vocative अप्राणन् aprāṇan
अप्राणन्तौ aprāṇantau
अप्राणन्तः aprāṇantaḥ
Accusative अप्राणन्तम् aprāṇantam
अप्राणन्तौ aprāṇantau
अप्राणतः aprāṇataḥ
Instrumental अप्राणता aprāṇatā
अप्राणद्भ्याम् aprāṇadbhyām
अप्राणद्भिः aprāṇadbhiḥ
Dative अप्राणते aprāṇate
अप्राणद्भ्याम् aprāṇadbhyām
अप्राणद्भ्यः aprāṇadbhyaḥ
Ablative अप्राणतः aprāṇataḥ
अप्राणद्भ्याम् aprāṇadbhyām
अप्राणद्भ्यः aprāṇadbhyaḥ
Genitive अप्राणतः aprāṇataḥ
अप्राणतोः aprāṇatoḥ
अप्राणताम् aprāṇatām
Locative अप्राणति aprāṇati
अप्राणतोः aprāṇatoḥ
अप्राणत्सु aprāṇatsu