Sanskrit tools

Sanskrit declension


Declension of अप्राणत् aprāṇat, n.

Reference(s): Müller p. 82, §182 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative अप्राणत् aprāṇat
अप्राणती aprāṇatī
अप्राणन्ति aprāṇanti
Vocative अप्राणत् aprāṇat
अप्राणती aprāṇatī
अप्राणन्ति aprāṇanti
Accusative अप्राणत् aprāṇat
अप्राणती aprāṇatī
अप्राणन्ति aprāṇanti
Instrumental अप्राणता aprāṇatā
अप्राणद्भ्याम् aprāṇadbhyām
अप्राणद्भिः aprāṇadbhiḥ
Dative अप्राणते aprāṇate
अप्राणद्भ्याम् aprāṇadbhyām
अप्राणद्भ्यः aprāṇadbhyaḥ
Ablative अप्राणतः aprāṇataḥ
अप्राणद्भ्याम् aprāṇadbhyām
अप्राणद्भ्यः aprāṇadbhyaḥ
Genitive अप्राणतः aprāṇataḥ
अप्राणतोः aprāṇatoḥ
अप्राणताम् aprāṇatām
Locative अप्राणति aprāṇati
अप्राणतोः aprāṇatoḥ
अप्राणत्सु aprāṇatsu