Sanskrit tools

Sanskrit declension


Declension of अप्रादेशिक aprādeśika, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अप्रादेशिकः aprādeśikaḥ
अप्रादेशिकौ aprādeśikau
अप्रादेशिकाः aprādeśikāḥ
Vocative अप्रादेशिक aprādeśika
अप्रादेशिकौ aprādeśikau
अप्रादेशिकाः aprādeśikāḥ
Accusative अप्रादेशिकम् aprādeśikam
अप्रादेशिकौ aprādeśikau
अप्रादेशिकान् aprādeśikān
Instrumental अप्रादेशिकेन aprādeśikena
अप्रादेशिकाभ्याम् aprādeśikābhyām
अप्रादेशिकैः aprādeśikaiḥ
Dative अप्रादेशिकाय aprādeśikāya
अप्रादेशिकाभ्याम् aprādeśikābhyām
अप्रादेशिकेभ्यः aprādeśikebhyaḥ
Ablative अप्रादेशिकात् aprādeśikāt
अप्रादेशिकाभ्याम् aprādeśikābhyām
अप्रादेशिकेभ्यः aprādeśikebhyaḥ
Genitive अप्रादेशिकस्य aprādeśikasya
अप्रादेशिकयोः aprādeśikayoḥ
अप्रादेशिकानाम् aprādeśikānām
Locative अप्रादेशिके aprādeśike
अप्रादेशिकयोः aprādeśikayoḥ
अप्रादेशिकेषु aprādeśikeṣu