| Singular | Dual | Plural |
Nominative |
अप्रादेशिकः
aprādeśikaḥ
|
अप्रादेशिकौ
aprādeśikau
|
अप्रादेशिकाः
aprādeśikāḥ
|
Vocative |
अप्रादेशिक
aprādeśika
|
अप्रादेशिकौ
aprādeśikau
|
अप्रादेशिकाः
aprādeśikāḥ
|
Accusative |
अप्रादेशिकम्
aprādeśikam
|
अप्रादेशिकौ
aprādeśikau
|
अप्रादेशिकान्
aprādeśikān
|
Instrumental |
अप्रादेशिकेन
aprādeśikena
|
अप्रादेशिकाभ्याम्
aprādeśikābhyām
|
अप्रादेशिकैः
aprādeśikaiḥ
|
Dative |
अप्रादेशिकाय
aprādeśikāya
|
अप्रादेशिकाभ्याम्
aprādeśikābhyām
|
अप्रादेशिकेभ्यः
aprādeśikebhyaḥ
|
Ablative |
अप्रादेशिकात्
aprādeśikāt
|
अप्रादेशिकाभ्याम्
aprādeśikābhyām
|
अप्रादेशिकेभ्यः
aprādeśikebhyaḥ
|
Genitive |
अप्रादेशिकस्य
aprādeśikasya
|
अप्रादेशिकयोः
aprādeśikayoḥ
|
अप्रादेशिकानाम्
aprādeśikānām
|
Locative |
अप्रादेशिके
aprādeśike
|
अप्रादेशिकयोः
aprādeśikayoḥ
|
अप्रादेशिकेषु
aprādeśikeṣu
|