Sanskrit tools

Sanskrit declension


Declension of अप्रादेशिका aprādeśikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अप्रादेशिका aprādeśikā
अप्रादेशिके aprādeśike
अप्रादेशिकाः aprādeśikāḥ
Vocative अप्रादेशिके aprādeśike
अप्रादेशिके aprādeśike
अप्रादेशिकाः aprādeśikāḥ
Accusative अप्रादेशिकाम् aprādeśikām
अप्रादेशिके aprādeśike
अप्रादेशिकाः aprādeśikāḥ
Instrumental अप्रादेशिकया aprādeśikayā
अप्रादेशिकाभ्याम् aprādeśikābhyām
अप्रादेशिकाभिः aprādeśikābhiḥ
Dative अप्रादेशिकायै aprādeśikāyai
अप्रादेशिकाभ्याम् aprādeśikābhyām
अप्रादेशिकाभ्यः aprādeśikābhyaḥ
Ablative अप्रादेशिकायाः aprādeśikāyāḥ
अप्रादेशिकाभ्याम् aprādeśikābhyām
अप्रादेशिकाभ्यः aprādeśikābhyaḥ
Genitive अप्रादेशिकायाः aprādeśikāyāḥ
अप्रादेशिकयोः aprādeśikayoḥ
अप्रादेशिकानाम् aprādeśikānām
Locative अप्रादेशिकायाम् aprādeśikāyām
अप्रादेशिकयोः aprādeśikayoḥ
अप्रादेशिकासु aprādeśikāsu