| Singular | Dual | Plural |
Nominative |
अप्रादेशिका
aprādeśikā
|
अप्रादेशिके
aprādeśike
|
अप्रादेशिकाः
aprādeśikāḥ
|
Vocative |
अप्रादेशिके
aprādeśike
|
अप्रादेशिके
aprādeśike
|
अप्रादेशिकाः
aprādeśikāḥ
|
Accusative |
अप्रादेशिकाम्
aprādeśikām
|
अप्रादेशिके
aprādeśike
|
अप्रादेशिकाः
aprādeśikāḥ
|
Instrumental |
अप्रादेशिकया
aprādeśikayā
|
अप्रादेशिकाभ्याम्
aprādeśikābhyām
|
अप्रादेशिकाभिः
aprādeśikābhiḥ
|
Dative |
अप्रादेशिकायै
aprādeśikāyai
|
अप्रादेशिकाभ्याम्
aprādeśikābhyām
|
अप्रादेशिकाभ्यः
aprādeśikābhyaḥ
|
Ablative |
अप्रादेशिकायाः
aprādeśikāyāḥ
|
अप्रादेशिकाभ्याम्
aprādeśikābhyām
|
अप्रादेशिकाभ्यः
aprādeśikābhyaḥ
|
Genitive |
अप्रादेशिकायाः
aprādeśikāyāḥ
|
अप्रादेशिकयोः
aprādeśikayoḥ
|
अप्रादेशिकानाम्
aprādeśikānām
|
Locative |
अप्रादेशिकायाम्
aprādeśikāyām
|
अप्रादेशिकयोः
aprādeśikayoḥ
|
अप्रादेशिकासु
aprādeśikāsu
|