Sanskrit tools

Sanskrit declension


Declension of अप्राप्तकाल aprāptakāla, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अप्राप्तकालः aprāptakālaḥ
अप्राप्तकालौ aprāptakālau
अप्राप्तकालाः aprāptakālāḥ
Vocative अप्राप्तकाल aprāptakāla
अप्राप्तकालौ aprāptakālau
अप्राप्तकालाः aprāptakālāḥ
Accusative अप्राप्तकालम् aprāptakālam
अप्राप्तकालौ aprāptakālau
अप्राप्तकालान् aprāptakālān
Instrumental अप्राप्तकालेन aprāptakālena
अप्राप्तकालाभ्याम् aprāptakālābhyām
अप्राप्तकालैः aprāptakālaiḥ
Dative अप्राप्तकालाय aprāptakālāya
अप्राप्तकालाभ्याम् aprāptakālābhyām
अप्राप्तकालेभ्यः aprāptakālebhyaḥ
Ablative अप्राप्तकालात् aprāptakālāt
अप्राप्तकालाभ्याम् aprāptakālābhyām
अप्राप्तकालेभ्यः aprāptakālebhyaḥ
Genitive अप्राप्तकालस्य aprāptakālasya
अप्राप्तकालयोः aprāptakālayoḥ
अप्राप्तकालानाम् aprāptakālānām
Locative अप्राप्तकाले aprāptakāle
अप्राप्तकालयोः aprāptakālayoḥ
अप्राप्तकालेषु aprāptakāleṣu