| Singular | Dual | Plural |
Nominative |
अप्राप्तकालम्
aprāptakālam
|
अप्राप्तकाले
aprāptakāle
|
अप्राप्तकालानि
aprāptakālāni
|
Vocative |
अप्राप्तकाल
aprāptakāla
|
अप्राप्तकाले
aprāptakāle
|
अप्राप्तकालानि
aprāptakālāni
|
Accusative |
अप्राप्तकालम्
aprāptakālam
|
अप्राप्तकाले
aprāptakāle
|
अप्राप्तकालानि
aprāptakālāni
|
Instrumental |
अप्राप्तकालेन
aprāptakālena
|
अप्राप्तकालाभ्याम्
aprāptakālābhyām
|
अप्राप्तकालैः
aprāptakālaiḥ
|
Dative |
अप्राप्तकालाय
aprāptakālāya
|
अप्राप्तकालाभ्याम्
aprāptakālābhyām
|
अप्राप्तकालेभ्यः
aprāptakālebhyaḥ
|
Ablative |
अप्राप्तकालात्
aprāptakālāt
|
अप्राप्तकालाभ्याम्
aprāptakālābhyām
|
अप्राप्तकालेभ्यः
aprāptakālebhyaḥ
|
Genitive |
अप्राप्तकालस्य
aprāptakālasya
|
अप्राप्तकालयोः
aprāptakālayoḥ
|
अप्राप्तकालानाम्
aprāptakālānām
|
Locative |
अप्राप्तकाले
aprāptakāle
|
अप्राप्तकालयोः
aprāptakālayoḥ
|
अप्राप्तकालेषु
aprāptakāleṣu
|