Sanskrit tools

Sanskrit declension


Declension of अप्राप्तयौवन aprāptayauvana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अप्राप्तयौवनम् aprāptayauvanam
अप्राप्तयौवने aprāptayauvane
अप्राप्तयौवनानि aprāptayauvanāni
Vocative अप्राप्तयौवन aprāptayauvana
अप्राप्तयौवने aprāptayauvane
अप्राप्तयौवनानि aprāptayauvanāni
Accusative अप्राप्तयौवनम् aprāptayauvanam
अप्राप्तयौवने aprāptayauvane
अप्राप्तयौवनानि aprāptayauvanāni
Instrumental अप्राप्तयौवनेन aprāptayauvanena
अप्राप्तयौवनाभ्याम् aprāptayauvanābhyām
अप्राप्तयौवनैः aprāptayauvanaiḥ
Dative अप्राप्तयौवनाय aprāptayauvanāya
अप्राप्तयौवनाभ्याम् aprāptayauvanābhyām
अप्राप्तयौवनेभ्यः aprāptayauvanebhyaḥ
Ablative अप्राप्तयौवनात् aprāptayauvanāt
अप्राप्तयौवनाभ्याम् aprāptayauvanābhyām
अप्राप्तयौवनेभ्यः aprāptayauvanebhyaḥ
Genitive अप्राप्तयौवनस्य aprāptayauvanasya
अप्राप्तयौवनयोः aprāptayauvanayoḥ
अप्राप्तयौवनानाम् aprāptayauvanānām
Locative अप्राप्तयौवने aprāptayauvane
अप्राप्तयौवनयोः aprāptayauvanayoḥ
अप्राप्तयौवनेषु aprāptayauvaneṣu