| Singular | Dual | Plural |
Nominative |
अप्राप्तयौवनम्
aprāptayauvanam
|
अप्राप्तयौवने
aprāptayauvane
|
अप्राप्तयौवनानि
aprāptayauvanāni
|
Vocative |
अप्राप्तयौवन
aprāptayauvana
|
अप्राप्तयौवने
aprāptayauvane
|
अप्राप्तयौवनानि
aprāptayauvanāni
|
Accusative |
अप्राप्तयौवनम्
aprāptayauvanam
|
अप्राप्तयौवने
aprāptayauvane
|
अप्राप्तयौवनानि
aprāptayauvanāni
|
Instrumental |
अप्राप्तयौवनेन
aprāptayauvanena
|
अप्राप्तयौवनाभ्याम्
aprāptayauvanābhyām
|
अप्राप्तयौवनैः
aprāptayauvanaiḥ
|
Dative |
अप्राप्तयौवनाय
aprāptayauvanāya
|
अप्राप्तयौवनाभ्याम्
aprāptayauvanābhyām
|
अप्राप्तयौवनेभ्यः
aprāptayauvanebhyaḥ
|
Ablative |
अप्राप्तयौवनात्
aprāptayauvanāt
|
अप्राप्तयौवनाभ्याम्
aprāptayauvanābhyām
|
अप्राप्तयौवनेभ्यः
aprāptayauvanebhyaḥ
|
Genitive |
अप्राप्तयौवनस्य
aprāptayauvanasya
|
अप्राप्तयौवनयोः
aprāptayauvanayoḥ
|
अप्राप्तयौवनानाम्
aprāptayauvanānām
|
Locative |
अप्राप्तयौवने
aprāptayauvane
|
अप्राप्तयौवनयोः
aprāptayauvanayoḥ
|
अप्राप्तयौवनेषु
aprāptayauvaneṣu
|