| Singular | Dual | Plural |
Nominative |
अप्राप्तविभाषा
aprāptavibhāṣā
|
अप्राप्तविभाषे
aprāptavibhāṣe
|
अप्राप्तविभाषाः
aprāptavibhāṣāḥ
|
Vocative |
अप्राप्तविभाषे
aprāptavibhāṣe
|
अप्राप्तविभाषे
aprāptavibhāṣe
|
अप्राप्तविभाषाः
aprāptavibhāṣāḥ
|
Accusative |
अप्राप्तविभाषाम्
aprāptavibhāṣām
|
अप्राप्तविभाषे
aprāptavibhāṣe
|
अप्राप्तविभाषाः
aprāptavibhāṣāḥ
|
Instrumental |
अप्राप्तविभाषया
aprāptavibhāṣayā
|
अप्राप्तविभाषाभ्याम्
aprāptavibhāṣābhyām
|
अप्राप्तविभाषाभिः
aprāptavibhāṣābhiḥ
|
Dative |
अप्राप्तविभाषायै
aprāptavibhāṣāyai
|
अप्राप्तविभाषाभ्याम्
aprāptavibhāṣābhyām
|
अप्राप्तविभाषाभ्यः
aprāptavibhāṣābhyaḥ
|
Ablative |
अप्राप्तविभाषायाः
aprāptavibhāṣāyāḥ
|
अप्राप्तविभाषाभ्याम्
aprāptavibhāṣābhyām
|
अप्राप्तविभाषाभ्यः
aprāptavibhāṣābhyaḥ
|
Genitive |
अप्राप्तविभाषायाः
aprāptavibhāṣāyāḥ
|
अप्राप्तविभाषयोः
aprāptavibhāṣayoḥ
|
अप्राप्तविभाषाणाम्
aprāptavibhāṣāṇām
|
Locative |
अप्राप्तविभाषायाम्
aprāptavibhāṣāyām
|
अप्राप्तविभाषयोः
aprāptavibhāṣayoḥ
|
अप्राप्तविभाषासु
aprāptavibhāṣāsu
|