Sanskrit tools

Sanskrit declension


Declension of अप्राप्तविभाषा aprāptavibhāṣā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अप्राप्तविभाषा aprāptavibhāṣā
अप्राप्तविभाषे aprāptavibhāṣe
अप्राप्तविभाषाः aprāptavibhāṣāḥ
Vocative अप्राप्तविभाषे aprāptavibhāṣe
अप्राप्तविभाषे aprāptavibhāṣe
अप्राप्तविभाषाः aprāptavibhāṣāḥ
Accusative अप्राप्तविभाषाम् aprāptavibhāṣām
अप्राप्तविभाषे aprāptavibhāṣe
अप्राप्तविभाषाः aprāptavibhāṣāḥ
Instrumental अप्राप्तविभाषया aprāptavibhāṣayā
अप्राप्तविभाषाभ्याम् aprāptavibhāṣābhyām
अप्राप्तविभाषाभिः aprāptavibhāṣābhiḥ
Dative अप्राप्तविभाषायै aprāptavibhāṣāyai
अप्राप्तविभाषाभ्याम् aprāptavibhāṣābhyām
अप्राप्तविभाषाभ्यः aprāptavibhāṣābhyaḥ
Ablative अप्राप्तविभाषायाः aprāptavibhāṣāyāḥ
अप्राप्तविभाषाभ्याम् aprāptavibhāṣābhyām
अप्राप्तविभाषाभ्यः aprāptavibhāṣābhyaḥ
Genitive अप्राप्तविभाषायाः aprāptavibhāṣāyāḥ
अप्राप्तविभाषयोः aprāptavibhāṣayoḥ
अप्राप्तविभाषाणाम् aprāptavibhāṣāṇām
Locative अप्राप्तविभाषायाम् aprāptavibhāṣāyām
अप्राप्तविभाषयोः aprāptavibhāṣayoḥ
अप्राप्तविभाषासु aprāptavibhāṣāsu