| Singular | Dual | Plural |
Nominative |
अप्राप्तव्यवहारम्
aprāptavyavahāram
|
अप्राप्तव्यवहारे
aprāptavyavahāre
|
अप्राप्तव्यवहाराणि
aprāptavyavahārāṇi
|
Vocative |
अप्राप्तव्यवहार
aprāptavyavahāra
|
अप्राप्तव्यवहारे
aprāptavyavahāre
|
अप्राप्तव्यवहाराणि
aprāptavyavahārāṇi
|
Accusative |
अप्राप्तव्यवहारम्
aprāptavyavahāram
|
अप्राप्तव्यवहारे
aprāptavyavahāre
|
अप्राप्तव्यवहाराणि
aprāptavyavahārāṇi
|
Instrumental |
अप्राप्तव्यवहारेण
aprāptavyavahāreṇa
|
अप्राप्तव्यवहाराभ्याम्
aprāptavyavahārābhyām
|
अप्राप्तव्यवहारैः
aprāptavyavahāraiḥ
|
Dative |
अप्राप्तव्यवहाराय
aprāptavyavahārāya
|
अप्राप्तव्यवहाराभ्याम्
aprāptavyavahārābhyām
|
अप्राप्तव्यवहारेभ्यः
aprāptavyavahārebhyaḥ
|
Ablative |
अप्राप्तव्यवहारात्
aprāptavyavahārāt
|
अप्राप्तव्यवहाराभ्याम्
aprāptavyavahārābhyām
|
अप्राप्तव्यवहारेभ्यः
aprāptavyavahārebhyaḥ
|
Genitive |
अप्राप्तव्यवहारस्य
aprāptavyavahārasya
|
अप्राप्तव्यवहारयोः
aprāptavyavahārayoḥ
|
अप्राप्तव्यवहाराणाम्
aprāptavyavahārāṇām
|
Locative |
अप्राप्तव्यवहारे
aprāptavyavahāre
|
अप्राप्तव्यवहारयोः
aprāptavyavahārayoḥ
|
अप्राप्तव्यवहारेषु
aprāptavyavahāreṣu
|