Singular | Dual | Plural | |
Nominative |
अप्राप्तिः
aprāptiḥ |
अप्राप्ती
aprāptī |
अप्राप्तयः
aprāptayaḥ |
Vocative |
अप्राप्ते
aprāpte |
अप्राप्ती
aprāptī |
अप्राप्तयः
aprāptayaḥ |
Accusative |
अप्राप्तिम्
aprāptim |
अप्राप्ती
aprāptī |
अप्राप्तीः
aprāptīḥ |
Instrumental |
अप्राप्त्या
aprāptyā |
अप्राप्तिभ्याम्
aprāptibhyām |
अप्राप्तिभिः
aprāptibhiḥ |
Dative |
अप्राप्तये
aprāptaye अप्राप्त्यै aprāptyai |
अप्राप्तिभ्याम्
aprāptibhyām |
अप्राप्तिभ्यः
aprāptibhyaḥ |
Ablative |
अप्राप्तेः
aprāpteḥ अप्राप्त्याः aprāptyāḥ |
अप्राप्तिभ्याम्
aprāptibhyām |
अप्राप्तिभ्यः
aprāptibhyaḥ |
Genitive |
अप्राप्तेः
aprāpteḥ अप्राप्त्याः aprāptyāḥ |
अप्राप्त्योः
aprāptyoḥ |
अप्राप्तीनाम्
aprāptīnām |
Locative |
अप्राप्तौ
aprāptau अप्राप्त्याम् aprāptyām |
अप्राप्त्योः
aprāptyoḥ |
अप्राप्तिषु
aprāptiṣu |