| Singular | Dual | Plural |
Nominative |
अप्राप्या
aprāpyā
|
अप्राप्ये
aprāpye
|
अप्राप्याः
aprāpyāḥ
|
Vocative |
अप्राप्ये
aprāpye
|
अप्राप्ये
aprāpye
|
अप्राप्याः
aprāpyāḥ
|
Accusative |
अप्राप्याम्
aprāpyām
|
अप्राप्ये
aprāpye
|
अप्राप्याः
aprāpyāḥ
|
Instrumental |
अप्राप्यया
aprāpyayā
|
अप्राप्याभ्याम्
aprāpyābhyām
|
अप्राप्याभिः
aprāpyābhiḥ
|
Dative |
अप्राप्यायै
aprāpyāyai
|
अप्राप्याभ्याम्
aprāpyābhyām
|
अप्राप्याभ्यः
aprāpyābhyaḥ
|
Ablative |
अप्राप्यायाः
aprāpyāyāḥ
|
अप्राप्याभ्याम्
aprāpyābhyām
|
अप्राप्याभ्यः
aprāpyābhyaḥ
|
Genitive |
अप्राप्यायाः
aprāpyāyāḥ
|
अप्राप्ययोः
aprāpyayoḥ
|
अप्राप्याणाम्
aprāpyāṇām
|
Locative |
अप्राप्यायाम्
aprāpyāyām
|
अप्राप्ययोः
aprāpyayoḥ
|
अप्राप्यासु
aprāpyāsu
|