Sanskrit tools

Sanskrit declension


Declension of अप्राप्य aprāpya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अप्राप्यम् aprāpyam
अप्राप्ये aprāpye
अप्राप्याणि aprāpyāṇi
Vocative अप्राप्य aprāpya
अप्राप्ये aprāpye
अप्राप्याणि aprāpyāṇi
Accusative अप्राप्यम् aprāpyam
अप्राप्ये aprāpye
अप्राप्याणि aprāpyāṇi
Instrumental अप्राप्येण aprāpyeṇa
अप्राप्याभ्याम् aprāpyābhyām
अप्राप्यैः aprāpyaiḥ
Dative अप्राप्याय aprāpyāya
अप्राप्याभ्याम् aprāpyābhyām
अप्राप्येभ्यः aprāpyebhyaḥ
Ablative अप्राप्यात् aprāpyāt
अप्राप्याभ्याम् aprāpyābhyām
अप्राप्येभ्यः aprāpyebhyaḥ
Genitive अप्राप्यस्य aprāpyasya
अप्राप्ययोः aprāpyayoḥ
अप्राप्याणाम् aprāpyāṇām
Locative अप्राप्ये aprāpye
अप्राप्ययोः aprāpyayoḥ
अप्राप्येषु aprāpyeṣu