Singular | Dual | Plural | |
Nominative |
अप्राप्यकारि
aprāpyakāri |
अप्राप्यकारिणी
aprāpyakāriṇī |
अप्राप्यकारीणि
aprāpyakārīṇi |
Vocative |
अप्राप्यकारि
aprāpyakāri अप्राप्यकारिन् aprāpyakārin |
अप्राप्यकारिणी
aprāpyakāriṇī |
अप्राप्यकारीणि
aprāpyakārīṇi |
Accusative |
अप्राप्यकारि
aprāpyakāri |
अप्राप्यकारिणी
aprāpyakāriṇī |
अप्राप्यकारीणि
aprāpyakārīṇi |
Instrumental |
अप्राप्यकारिणा
aprāpyakāriṇā |
अप्राप्यकारिभ्याम्
aprāpyakāribhyām |
अप्राप्यकारिभिः
aprāpyakāribhiḥ |
Dative |
अप्राप्यकारिणे
aprāpyakāriṇe |
अप्राप्यकारिभ्याम्
aprāpyakāribhyām |
अप्राप्यकारिभ्यः
aprāpyakāribhyaḥ |
Ablative |
अप्राप्यकारिणः
aprāpyakāriṇaḥ |
अप्राप्यकारिभ्याम्
aprāpyakāribhyām |
अप्राप्यकारिभ्यः
aprāpyakāribhyaḥ |
Genitive |
अप्राप्यकारिणः
aprāpyakāriṇaḥ |
अप्राप्यकारिणोः
aprāpyakāriṇoḥ |
अप्राप्यकारिणम्
aprāpyakāriṇam |
Locative |
अप्राप्यकारिणि
aprāpyakāriṇi |
अप्राप्यकारिणोः
aprāpyakāriṇoḥ |
अप्राप्यकारिषु
aprāpyakāriṣu |