Sanskrit tools

Sanskrit declension


Declension of अप्रामाणिका aprāmāṇikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अप्रामाणिका aprāmāṇikā
अप्रामाणिके aprāmāṇike
अप्रामाणिकाः aprāmāṇikāḥ
Vocative अप्रामाणिके aprāmāṇike
अप्रामाणिके aprāmāṇike
अप्रामाणिकाः aprāmāṇikāḥ
Accusative अप्रामाणिकाम् aprāmāṇikām
अप्रामाणिके aprāmāṇike
अप्रामाणिकाः aprāmāṇikāḥ
Instrumental अप्रामाणिकया aprāmāṇikayā
अप्रामाणिकाभ्याम् aprāmāṇikābhyām
अप्रामाणिकाभिः aprāmāṇikābhiḥ
Dative अप्रामाणिकायै aprāmāṇikāyai
अप्रामाणिकाभ्याम् aprāmāṇikābhyām
अप्रामाणिकाभ्यः aprāmāṇikābhyaḥ
Ablative अप्रामाणिकायाः aprāmāṇikāyāḥ
अप्रामाणिकाभ्याम् aprāmāṇikābhyām
अप्रामाणिकाभ्यः aprāmāṇikābhyaḥ
Genitive अप्रामाणिकायाः aprāmāṇikāyāḥ
अप्रामाणिकयोः aprāmāṇikayoḥ
अप्रामाणिकानाम् aprāmāṇikānām
Locative अप्रामाणिकायाम् aprāmāṇikāyām
अप्रामाणिकयोः aprāmāṇikayoḥ
अप्रामाणिकासु aprāmāṇikāsu