| Singular | Dual | Plural |
Nominative |
अप्रामाणिका
aprāmāṇikā
|
अप्रामाणिके
aprāmāṇike
|
अप्रामाणिकाः
aprāmāṇikāḥ
|
Vocative |
अप्रामाणिके
aprāmāṇike
|
अप्रामाणिके
aprāmāṇike
|
अप्रामाणिकाः
aprāmāṇikāḥ
|
Accusative |
अप्रामाणिकाम्
aprāmāṇikām
|
अप्रामाणिके
aprāmāṇike
|
अप्रामाणिकाः
aprāmāṇikāḥ
|
Instrumental |
अप्रामाणिकया
aprāmāṇikayā
|
अप्रामाणिकाभ्याम्
aprāmāṇikābhyām
|
अप्रामाणिकाभिः
aprāmāṇikābhiḥ
|
Dative |
अप्रामाणिकायै
aprāmāṇikāyai
|
अप्रामाणिकाभ्याम्
aprāmāṇikābhyām
|
अप्रामाणिकाभ्यः
aprāmāṇikābhyaḥ
|
Ablative |
अप्रामाणिकायाः
aprāmāṇikāyāḥ
|
अप्रामाणिकाभ्याम्
aprāmāṇikābhyām
|
अप्रामाणिकाभ्यः
aprāmāṇikābhyaḥ
|
Genitive |
अप्रामाणिकायाः
aprāmāṇikāyāḥ
|
अप्रामाणिकयोः
aprāmāṇikayoḥ
|
अप्रामाणिकानाम्
aprāmāṇikānām
|
Locative |
अप्रामाणिकायाम्
aprāmāṇikāyām
|
अप्रामाणिकयोः
aprāmāṇikayoḥ
|
अप्रामाणिकासु
aprāmāṇikāsu
|