Sanskrit tools

Sanskrit declension


Declension of अप्रायु aprāyu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अप्रायुः aprāyuḥ
अप्रायू aprāyū
अप्रायवः aprāyavaḥ
Vocative अप्रायो aprāyo
अप्रायू aprāyū
अप्रायवः aprāyavaḥ
Accusative अप्रायुम् aprāyum
अप्रायू aprāyū
अप्रायून् aprāyūn
Instrumental अप्रायुणा aprāyuṇā
अप्रायुभ्याम् aprāyubhyām
अप्रायुभिः aprāyubhiḥ
Dative अप्रायवे aprāyave
अप्रायुभ्याम् aprāyubhyām
अप्रायुभ्यः aprāyubhyaḥ
Ablative अप्रायोः aprāyoḥ
अप्रायुभ्याम् aprāyubhyām
अप्रायुभ्यः aprāyubhyaḥ
Genitive अप्रायोः aprāyoḥ
अप्राय्वोः aprāyvoḥ
अप्रायूणाम् aprāyūṇām
Locative अप्रायौ aprāyau
अप्राय्वोः aprāyvoḥ
अप्रायुषु aprāyuṣu