Sanskrit tools

Sanskrit declension


Declension of अप्रायु aprāyu, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अप्रायु aprāyu
अप्रायुणी aprāyuṇī
अप्रायूणि aprāyūṇi
Vocative अप्रायो aprāyo
अप्रायु aprāyu
अप्रायुणी aprāyuṇī
अप्रायूणि aprāyūṇi
Accusative अप्रायु aprāyu
अप्रायुणी aprāyuṇī
अप्रायूणि aprāyūṇi
Instrumental अप्रायुणा aprāyuṇā
अप्रायुभ्याम् aprāyubhyām
अप्रायुभिः aprāyubhiḥ
Dative अप्रायुणे aprāyuṇe
अप्रायुभ्याम् aprāyubhyām
अप्रायुभ्यः aprāyubhyaḥ
Ablative अप्रायुणः aprāyuṇaḥ
अप्रायुभ्याम् aprāyubhyām
अप्रायुभ्यः aprāyubhyaḥ
Genitive अप्रायुणः aprāyuṇaḥ
अप्रायुणोः aprāyuṇoḥ
अप्रायूणाम् aprāyūṇām
Locative अप्रायुणि aprāyuṇi
अप्रायुणोः aprāyuṇoḥ
अप्रायुषु aprāyuṣu