Singular | Dual | Plural | |
Nominative |
अप्रायु
aprāyu |
अप्रायुणी
aprāyuṇī |
अप्रायूणि
aprāyūṇi |
Vocative |
अप्रायो
aprāyo अप्रायु aprāyu |
अप्रायुणी
aprāyuṇī |
अप्रायूणि
aprāyūṇi |
Accusative |
अप्रायु
aprāyu |
अप्रायुणी
aprāyuṇī |
अप्रायूणि
aprāyūṇi |
Instrumental |
अप्रायुणा
aprāyuṇā |
अप्रायुभ्याम्
aprāyubhyām |
अप्रायुभिः
aprāyubhiḥ |
Dative |
अप्रायुणे
aprāyuṇe |
अप्रायुभ्याम्
aprāyubhyām |
अप्रायुभ्यः
aprāyubhyaḥ |
Ablative |
अप्रायुणः
aprāyuṇaḥ |
अप्रायुभ्याम्
aprāyubhyām |
अप्रायुभ्यः
aprāyubhyaḥ |
Genitive |
अप्रायुणः
aprāyuṇaḥ |
अप्रायुणोः
aprāyuṇoḥ |
अप्रायूणाम्
aprāyūṇām |
Locative |
अप्रायुणि
aprāyuṇi |
अप्रायुणोः
aprāyuṇoḥ |
अप्रायुषु
aprāyuṣu |