Sanskrit tools

Sanskrit declension


Declension of अप्रार्थक aprārthaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अप्रार्थकः aprārthakaḥ
अप्रार्थकौ aprārthakau
अप्रार्थकाः aprārthakāḥ
Vocative अप्रार्थक aprārthaka
अप्रार्थकौ aprārthakau
अप्रार्थकाः aprārthakāḥ
Accusative अप्रार्थकम् aprārthakam
अप्रार्थकौ aprārthakau
अप्रार्थकान् aprārthakān
Instrumental अप्रार्थकेन aprārthakena
अप्रार्थकाभ्याम् aprārthakābhyām
अप्रार्थकैः aprārthakaiḥ
Dative अप्रार्थकाय aprārthakāya
अप्रार्थकाभ्याम् aprārthakābhyām
अप्रार्थकेभ्यः aprārthakebhyaḥ
Ablative अप्रार्थकात् aprārthakāt
अप्रार्थकाभ्याम् aprārthakābhyām
अप्रार्थकेभ्यः aprārthakebhyaḥ
Genitive अप्रार्थकस्य aprārthakasya
अप्रार्थकयोः aprārthakayoḥ
अप्रार्थकानाम् aprārthakānām
Locative अप्रार्थके aprārthake
अप्रार्थकयोः aprārthakayoḥ
अप्रार्थकेषु aprārthakeṣu