| Singular | Dual | Plural |
Nominative |
अप्रार्थका
aprārthakā
|
अप्रार्थके
aprārthake
|
अप्रार्थकाः
aprārthakāḥ
|
Vocative |
अप्रार्थके
aprārthake
|
अप्रार्थके
aprārthake
|
अप्रार्थकाः
aprārthakāḥ
|
Accusative |
अप्रार्थकाम्
aprārthakām
|
अप्रार्थके
aprārthake
|
अप्रार्थकाः
aprārthakāḥ
|
Instrumental |
अप्रार्थकया
aprārthakayā
|
अप्रार्थकाभ्याम्
aprārthakābhyām
|
अप्रार्थकाभिः
aprārthakābhiḥ
|
Dative |
अप्रार्थकायै
aprārthakāyai
|
अप्रार्थकाभ्याम्
aprārthakābhyām
|
अप्रार्थकाभ्यः
aprārthakābhyaḥ
|
Ablative |
अप्रार्थकायाः
aprārthakāyāḥ
|
अप्रार्थकाभ्याम्
aprārthakābhyām
|
अप्रार्थकाभ्यः
aprārthakābhyaḥ
|
Genitive |
अप्रार्थकायाः
aprārthakāyāḥ
|
अप्रार्थकयोः
aprārthakayoḥ
|
अप्रार्थकानाम्
aprārthakānām
|
Locative |
अप्रार्थकायाम्
aprārthakāyām
|
अप्रार्थकयोः
aprārthakayoḥ
|
अप्रार्थकासु
aprārthakāsu
|