Sanskrit tools

Sanskrit declension


Declension of अप्रार्थका aprārthakā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अप्रार्थका aprārthakā
अप्रार्थके aprārthake
अप्रार्थकाः aprārthakāḥ
Vocative अप्रार्थके aprārthake
अप्रार्थके aprārthake
अप्रार्थकाः aprārthakāḥ
Accusative अप्रार्थकाम् aprārthakām
अप्रार्थके aprārthake
अप्रार्थकाः aprārthakāḥ
Instrumental अप्रार्थकया aprārthakayā
अप्रार्थकाभ्याम् aprārthakābhyām
अप्रार्थकाभिः aprārthakābhiḥ
Dative अप्रार्थकायै aprārthakāyai
अप्रार्थकाभ्याम् aprārthakābhyām
अप्रार्थकाभ्यः aprārthakābhyaḥ
Ablative अप्रार्थकायाः aprārthakāyāḥ
अप्रार्थकाभ्याम् aprārthakābhyām
अप्रार्थकाभ्यः aprārthakābhyaḥ
Genitive अप्रार्थकायाः aprārthakāyāḥ
अप्रार्थकयोः aprārthakayoḥ
अप्रार्थकानाम् aprārthakānām
Locative अप्रार्थकायाम् aprārthakāyām
अप्रार्थकयोः aprārthakayoḥ
अप्रार्थकासु aprārthakāsu