| Singular | Dual | Plural |
Nominative |
अप्रार्थकम्
aprārthakam
|
अप्रार्थके
aprārthake
|
अप्रार्थकानि
aprārthakāni
|
Vocative |
अप्रार्थक
aprārthaka
|
अप्रार्थके
aprārthake
|
अप्रार्थकानि
aprārthakāni
|
Accusative |
अप्रार्थकम्
aprārthakam
|
अप्रार्थके
aprārthake
|
अप्रार्थकानि
aprārthakāni
|
Instrumental |
अप्रार्थकेन
aprārthakena
|
अप्रार्थकाभ्याम्
aprārthakābhyām
|
अप्रार्थकैः
aprārthakaiḥ
|
Dative |
अप्रार्थकाय
aprārthakāya
|
अप्रार्थकाभ्याम्
aprārthakābhyām
|
अप्रार्थकेभ्यः
aprārthakebhyaḥ
|
Ablative |
अप्रार्थकात्
aprārthakāt
|
अप्रार्थकाभ्याम्
aprārthakābhyām
|
अप्रार्थकेभ्यः
aprārthakebhyaḥ
|
Genitive |
अप्रार्थकस्य
aprārthakasya
|
अप्रार्थकयोः
aprārthakayoḥ
|
अप्रार्थकानाम्
aprārthakānām
|
Locative |
अप्रार्थके
aprārthake
|
अप्रार्थकयोः
aprārthakayoḥ
|
अप्रार्थकेषु
aprārthakeṣu
|