| Singular | Dual | Plural |
Nominative |
अप्रावृता
aprāvṛtā
|
अप्रावृते
aprāvṛte
|
अप्रावृताः
aprāvṛtāḥ
|
Vocative |
अप्रावृते
aprāvṛte
|
अप्रावृते
aprāvṛte
|
अप्रावृताः
aprāvṛtāḥ
|
Accusative |
अप्रावृताम्
aprāvṛtām
|
अप्रावृते
aprāvṛte
|
अप्रावृताः
aprāvṛtāḥ
|
Instrumental |
अप्रावृतया
aprāvṛtayā
|
अप्रावृताभ्याम्
aprāvṛtābhyām
|
अप्रावृताभिः
aprāvṛtābhiḥ
|
Dative |
अप्रावृतायै
aprāvṛtāyai
|
अप्रावृताभ्याम्
aprāvṛtābhyām
|
अप्रावृताभ्यः
aprāvṛtābhyaḥ
|
Ablative |
अप्रावृतायाः
aprāvṛtāyāḥ
|
अप्रावृताभ्याम्
aprāvṛtābhyām
|
अप्रावृताभ्यः
aprāvṛtābhyaḥ
|
Genitive |
अप्रावृतायाः
aprāvṛtāyāḥ
|
अप्रावृतयोः
aprāvṛtayoḥ
|
अप्रावृतानाम्
aprāvṛtānām
|
Locative |
अप्रावृतायाम्
aprāvṛtāyām
|
अप्रावृतयोः
aprāvṛtayoḥ
|
अप्रावृतासु
aprāvṛtāsu
|