Sanskrit tools

Sanskrit declension


Declension of अप्रावृता aprāvṛtā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अप्रावृता aprāvṛtā
अप्रावृते aprāvṛte
अप्रावृताः aprāvṛtāḥ
Vocative अप्रावृते aprāvṛte
अप्रावृते aprāvṛte
अप्रावृताः aprāvṛtāḥ
Accusative अप्रावृताम् aprāvṛtām
अप्रावृते aprāvṛte
अप्रावृताः aprāvṛtāḥ
Instrumental अप्रावृतया aprāvṛtayā
अप्रावृताभ्याम् aprāvṛtābhyām
अप्रावृताभिः aprāvṛtābhiḥ
Dative अप्रावृतायै aprāvṛtāyai
अप्रावृताभ्याम् aprāvṛtābhyām
अप्रावृताभ्यः aprāvṛtābhyaḥ
Ablative अप्रावृतायाः aprāvṛtāyāḥ
अप्रावृताभ्याम् aprāvṛtābhyām
अप्रावृताभ्यः aprāvṛtābhyaḥ
Genitive अप्रावृतायाः aprāvṛtāyāḥ
अप्रावृतयोः aprāvṛtayoḥ
अप्रावृतानाम् aprāvṛtānām
Locative अप्रावृतायाम् aprāvṛtāyām
अप्रावृतयोः aprāvṛtayoḥ
अप्रावृतासु aprāvṛtāsu