Sanskrit tools

Sanskrit declension


Declension of अप्रावृत aprāvṛta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अप्रावृतम् aprāvṛtam
अप्रावृते aprāvṛte
अप्रावृतानि aprāvṛtāni
Vocative अप्रावृत aprāvṛta
अप्रावृते aprāvṛte
अप्रावृतानि aprāvṛtāni
Accusative अप्रावृतम् aprāvṛtam
अप्रावृते aprāvṛte
अप्रावृतानि aprāvṛtāni
Instrumental अप्रावृतेन aprāvṛtena
अप्रावृताभ्याम् aprāvṛtābhyām
अप्रावृतैः aprāvṛtaiḥ
Dative अप्रावृताय aprāvṛtāya
अप्रावृताभ्याम् aprāvṛtābhyām
अप्रावृतेभ्यः aprāvṛtebhyaḥ
Ablative अप्रावृतात् aprāvṛtāt
अप्रावृताभ्याम् aprāvṛtābhyām
अप्रावृतेभ्यः aprāvṛtebhyaḥ
Genitive अप्रावृतस्य aprāvṛtasya
अप्रावृतयोः aprāvṛtayoḥ
अप्रावृतानाम् aprāvṛtānām
Locative अप्रावृते aprāvṛte
अप्रावृतयोः aprāvṛtayoḥ
अप्रावृतेषु aprāvṛteṣu