| Singular | Dual | Plural |
Nominative |
अप्रावृतम्
aprāvṛtam
|
अप्रावृते
aprāvṛte
|
अप्रावृतानि
aprāvṛtāni
|
Vocative |
अप्रावृत
aprāvṛta
|
अप्रावृते
aprāvṛte
|
अप्रावृतानि
aprāvṛtāni
|
Accusative |
अप्रावृतम्
aprāvṛtam
|
अप्रावृते
aprāvṛte
|
अप्रावृतानि
aprāvṛtāni
|
Instrumental |
अप्रावृतेन
aprāvṛtena
|
अप्रावृताभ्याम्
aprāvṛtābhyām
|
अप्रावृतैः
aprāvṛtaiḥ
|
Dative |
अप्रावृताय
aprāvṛtāya
|
अप्रावृताभ्याम्
aprāvṛtābhyām
|
अप्रावृतेभ्यः
aprāvṛtebhyaḥ
|
Ablative |
अप्रावृतात्
aprāvṛtāt
|
अप्रावृताभ्याम्
aprāvṛtābhyām
|
अप्रावृतेभ्यः
aprāvṛtebhyaḥ
|
Genitive |
अप्रावृतस्य
aprāvṛtasya
|
अप्रावृतयोः
aprāvṛtayoḥ
|
अप्रावृतानाम्
aprāvṛtānām
|
Locative |
अप्रावृते
aprāvṛte
|
अप्रावृतयोः
aprāvṛtayoḥ
|
अप्रावृतेषु
aprāvṛteṣu
|