Singular | Dual | Plural | |
Nominative |
अप्राशितृ
aprāśitṛ |
अप्राशितृणी
aprāśitṛṇī |
अप्राशितॄणि
aprāśitṝṇi |
Vocative |
अप्राशितः
aprāśitaḥ |
अप्राशितारौ
aprāśitārau |
अप्राशितारः
aprāśitāraḥ |
Accusative |
अप्राशितारम्
aprāśitāram |
अप्राशितारौ
aprāśitārau |
अप्राशितॄन्
aprāśitṝn |
Instrumental |
अप्राशितृणा
aprāśitṛṇā अप्राशित्रा aprāśitrā |
अप्राशितृभ्याम्
aprāśitṛbhyām |
अप्राशितृभिः
aprāśitṛbhiḥ |
Dative |
अप्राशितृणे
aprāśitṛṇe अप्राशित्रे aprāśitre |
अप्राशितृभ्याम्
aprāśitṛbhyām |
अप्राशितृभ्यः
aprāśitṛbhyaḥ |
Ablative |
अप्राशितृणः
aprāśitṛṇaḥ अप्राशितुः aprāśituḥ |
अप्राशितृभ्याम्
aprāśitṛbhyām |
अप्राशितृभ्यः
aprāśitṛbhyaḥ |
Genitive |
अप्राशितृणः
aprāśitṛṇaḥ अप्राशितुः aprāśituḥ |
अप्राशितृणोः
aprāśitṛṇoḥ अप्राशित्रोः aprāśitroḥ |
अप्राशितॄणाम्
aprāśitṝṇām |
Locative |
अप्राशितृणि
aprāśitṛṇi अप्राशितरि aprāśitari |
अप्राशितृणोः
aprāśitṛṇoḥ अप्राशित्रोः aprāśitroḥ |
अप्राशितृषु
aprāśitṛṣu |